Monday, February 20, 2006

नलोपाख्यानम् ३.५०.८-९

तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ ।
कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ॥३.५०.८॥
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् ।
उपपन्नान् गुणैः सर्वैः भीमान् भीमपराक्रमान् ॥३.५०.९॥

अन्वयः॥ दमनः प्रसन्नः महायशाः सर्वैः गुणैः उपपन्नान् दमयन्तीं कन्यारत्नं सुवरचसं त्रीन् कुमारान् दमं दान्तं दमनं च भीमान् भीमपराक्रमान् तस्मै सभाराय वरं ददौ॥

तिप्पणी॥ भार्यया सह वर्तते इति सभार्यः। कन्यासु रत्नं कन्यारत्नम्। महत् यशः यस्य सः महायशाः। भीमः पराक्रमः यस्य सः भीमपराक्रमः। दमयति नाशयति अमङ्गलादिकम् इति दमयन्ती।

दमनः परमकीर्तिशीला महायशस्वी भीमाय सपत्नीकाय अपत्यचतुष्टयम् अददत्। एका पुत्री, त्रयः पुत्राः च। दमयन्ती नाम्ना गुणवती उत्तमकन्या। दमः दान्तः दमनः च नाम्ना पुत्राः वीराः अभयङ्करशीलाः। मुनिः एतं वरं महाराजाय दत्तवान्।

No comments: