Tuesday, June 20, 2006

श्रीकृष्णविलासः ३.१८

लब्ध्वा निधानं न तथा दरिद्रो
गतिं समासाद्य तथा न पङ्गुः ।
तथा न चान्धो दृशमाप्य हृष्येत् ।
यथाऽऽप्तपुत्रस्स जहर्ष नन्दः ॥३.१८॥

अन्वयः ॥ आप्तपुत्रः सः नन्दः यथा जहर्ष तथा दरिद्रः धनं लब्ध्वा न हृष्येत्, पङ्गुः गतिः समाराद्य तथा न हृष्येत्, अन्धश्च दृशम् आप्य तथा न हृष्येत्॥

विलासिनी ॥ आप्तपुत्रः प्राप्ततनयोत्पत्तिः सः नन्दः नन्दगोपः यथा येन प्रकारेण जहर्षं दृष्टवान् तथा तादृशप्रकारं दरिद्रः निर्धनः निधानं निक्षेपकुम्भं लब्ध्वाऽपि न हृष्येत् हृष्टः न भवेत्। तथा पङ्गुः पदाखञ्जः गतिं स्वच्छन्दगमनं समासाद्य प्राप्य न हृष्येत्। तथा अन्धः नष्टलोचनः दृशं दर्शनम् अवाप्य लब्ध्वा च न हृष्येदिति। एषां यः हर्षः भवेत् ततोऽधिको नन्दस्य हर्षः अभूदित्यर्थः॥

तिप्पणीः ॥ आप्तः पुत्रः येन सः आप्तपुत्रः।

No comments: