Tuesday, June 20, 2006

श्रीकृष्णविलासः ३.१७

इत्यूचिषस्तानुचितोपचारैः
सम्भाव्य कृत्येषु समादिदेशः ।
स देवकीमानकदुन्दुभिं च
विमोचयामास च बन्धनस्थौ ॥३.१७॥

अन्वयः ॥ सः इति ऊचिषः तान् उचितोपचारैः सम्भाव्य कृत्येषु समादिदेश। बन्धनस्थौ देवकीं आनकदुन्दुभिं च विमोचयामास च॥

विलासिनी ॥ इतीति॥ सः कंसः इत्यूचिषः एवम् उक्तवतः तान् प्रलम्बादीन् उचितैः योग्यैः उपचारैः अन्नपानाभरणादिसम्मानैः सम्भाव्य पूजयित्वा कृत्येषु जगद्ध्वंसनरूपकार्येषु समादिदेश सम्यक् नियुक्तवान्। बन्धनस्थौ बन्दने स्थितौ आनकदुन्दुभिं च विमोचयामास विगतबन्धौ कृतवान् च॥

तिप्पणीः ॥ उचितः उपचारः उचितोपचारः॥

No comments: