Tuesday, June 20, 2006

श्रीकृष्णविलासः ३.६

युद्धेषु देवाः पुरुहूतमुख्याः
भग्ना मया स्थातुमशक्नुवन्तः ।
अश्वान् परित्यज्य विमुच्य नागान्
मुक्त्वा च शस्त्राणि दिशो द्रवन्ति ॥३.६॥

अन्वयः ॥ युद्धेषु मया भग्नाः पुरुहूतमुख्याः देवाः स्थातुं अशक्नुवन्तः (सन्तः) अश्वान् परित्यज्य नागान् विमुच्य शस्त्राणि च मुक्त्वा दिशः द्रवन्ति॥

विलासिनी ॥ युद्धेष्विति ॥ युद्धेषु सङ्ग्रामेषु मया भग्नाः पराजिताः पुरुहूतमुख्याः इन्द्रादयः देवाः स्थातुं स्वस्थाने वर्तितुम् अशक्नुवन्तः असमर्थाः सन्तः अश्वान् परित्यज्य उपेक्ष्य नागान् गजान् विमुच्य त्यक्त्वा शस्त्राणी आयुधानि च मुक्त्वा उज्झित्वा दिशः देशान्तराणि प्रति द्रवन्ति धावन्ति। इदानीमपि तथा दृश्यन्त इति वर्तमाननिर्देशः॥

तिप्पणीः ॥ पुरुहूतः मुख्यः येषां ते पुरुहूतमुख्याः देवाः।

No comments: