Tuesday, June 20, 2006

श्रीकृष्णविलासः ३.७

तदेषु नैकोऽपि भुवं गतो मे
शक्नोति कर्तुं प्रतिकूलभावम् ।
महीयसः किं घटते परागः
समीरणस्याभिमुखं प्रसक्तुम् ॥३.७॥

अन्वयः ॥ तत् एषु एकोऽपि भुवं गतः मे प्रतिकूलभावं कर्तुं न शक्नोति। प्रागः महीयसः समीरणस्य अभिमुखं प्रसक्तुं किं घटते?

विलासिनी ॥ तदिति॥ तत् तस्माद्धेतोः एषु देवेषु मध्ये एकोऽपि भुवं गतः भूलोकं प्राप्तः मे प्रतिकूलभावं प्रतिपक्षत्वं कर्तुं न शक्नोति न समर्थो भवति। परागः भूरेणुः महीयसोऽतिमहतः समीरणस्य वायोः अभिमुखं यथा भवति यथा प्रसक्तुं प्रात्पुं किं घटते किं चेष्टते। न शक्तो भवेदित्यर्थः। अत्र देवपरागयोश्च प्राकरणिकाप्राकरणिकयोः बिम्बप्रतिबिम्बभावात् दृष्टान्तोऽलङ्कारः। तदुक्तम् -- चेद्विम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलङ्कृति--रिति॥

No comments: