Tuesday, June 20, 2006

श्रीकृष्णविलासः ३.८

किमन्यदार्ताभ्यवपक्तिकामः
सुरेषु सन्दर्शितपक्षपातः ।
अजायतोर्व्यामसुरान्निहन्तुम्
स एव मन्ये सरसीरुहाक्षः ॥३.८॥

अन्वयः ॥ आर्ताभ्यवपत्तिकामः सुरेषु सन्दर्शितपक्षपातः स एव सरसीरुहाक्षः असुरान् निहन्तुम् उर्व्याम् अजायत (इति) मन्ये। किमन्यत्?

विलासिनी ॥ किमिति॥ सः तादृक्प्रभावः सरसीरुहाक्षः विष्णुरेव आर्तानां दुःखितानां अभ्यवपत्तौ अनुग्रहे कामः अभिलाषः यस्य सः। अभ्यवपत्तिरनुग्रह--इत्यमरः। सुरेषु देवेषु सन्दर्शितः प्रकाशितः पक्षपातः स्नेहः येन तयाभूतः सन् असुरान् निहन्तुं असुरनिग्रहार्थं उर्व्यां अजायत जात इति मन्ये। किमन्यत् किमपि न तदेवेत्यर्थः। अयमेव हि देवीवचनेऽभिप्राय इति भावः॥

तिप्पणीः ॥ सरसीरुहे एव अक्षिणी यस्य सः सरसीरुहाक्षः। आर्तानाम् अभ्यवपत्तौ (अनुग्रहे) कामः यस्य सः आर्ताभ्यवपत्तिकामः। सुरेषु सन्दर्शितः पक्षपातः येन सः सन्दर्शितपक्षपातः॥

No comments: