Sunday, August 13, 2006

सुभाषितम् - शास्त्रसारम्

षट्पदः पुष्पमध्यस्थो यथा सारं समुद्धरेत् ।
तथा सर्वेषु शास्त्रेषु सारं गृह्ण्न्ति पण्डिताः ॥

यथा - just as षट्पदः (१) - the six-footed one (a bee) पुष्प-मध्यस्थः - sitting in the middle of a flower समुद्धरेत् - draws out सारम् (सारः/सारम्, २) - its essence. तथा - so also पण्डिताः (पण्डितः, १, बहु) - the learned ones गृह्णन्ति - take सारम् (२) - the essence सर्वेषु (सर्व, ७, बहु) - in all शास्त्रेषु (शास्त्रः, ७, बहु) - the shastras.

The wise ones take away the essence of all the shastras, just as the six-footed bumble bee seated in the midst of a flower draws out its very essence.

No comments: