Monday, February 20, 2006

नलोपाख्यानम् ३.५०.१०

दमयन्ती तु रूपेण तेजसा यशसा श्रिया ।
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ॥३.५०.१०॥

अन्वयः॥ दमयन्ती सुमध्यमा तु रूपेण तेजसा यशसा श्रिया सौभाग्येन च लोकेषु यशः प्राप॥

तिप्पणी॥ सुष्ठु मध्यमः मध्यमभागः यस्याः सा सुमध्यमा।

भीमस्य अपत्यचतुष्टयम्। तेषु पुत्री दमयन्ती लोकेषु ख्यातिम् अप्राप्नोत्। कथम्? सा कृशोदरी, रूपवती, तेजस्विनी, श्रीमती, सौभाग्यवती च। तैः गुणैः सा यशः कीर्तिं प्राप्तवती।

No comments: