Sunday, September 09, 2007

मित्रं नपुंसके

भाषावर्गे, मित्र-शब्दस्य लिङ्गे प्रश्नः उद्भूतः। भाषा-पाक नाम पुस्तकात् समाधानं दीयते --

शिष्यः - आगतवान् अस्ति मित्रभूतः रमेशः। अहं रमेशशब्दम् अनुच्चार्य भूतकालिकम् आगमनं निर्देष्टुम् इच्छामि। तदा "मित्रम् आगतवत्" इत्येव वक्तव्यम्, उत् "मित्रम् आगतवान्" इत्यपि साधु?

आचार्यः - "मित्रम् आगतवत्" इत्येव वक्तव्यम्। "मित्रम् आगतवान्" इति प्रयोगः असाधुः एव। "मित्रं रमेशः आगतवान्" इति प्रयोगः पुनः साधुः भवति। यतः रमेशशब्दस्य तत्र विशेष्यत्वम्। तदनुगुणं क्तवतुप्रत्ययान्तस्य पुँल्लिङ्गता। क्तवतुप्रत्ययान्तं नपुंसकलिङ्गरूपं सर्दवा प्रयोगे क्लेशं जनयति। अतः "मित्रेण आगतम्" इत्येवं कर्मणिप्रयोगरूपम् एव प्रयोगसुलभम् इति भाति मम।

2 comments:

Himanshu Pota said...

अपि मित्रं आगतवत् इति साधुः अस्ति?

हिमांशुः|

अनामकः said...

सत्यम् -- मित्रम् आगतवत् -- इति प्रयोगः साधुः॥