Monday, November 10, 2008

मन्त्रश्लोकः

भारतगमने, सदा देवालय-अटनं क्रियते। तथा एकदा प्रसिद्धं हनुमतः क्षेत्रं गतः। भक्ताः स्वाकाङ्क्षां पत्रे सम्यक् लिखित्वा, नालिकेरसहितं रज्जुना बद्ध्वा आकाङ्क्षा-वरार्थं प्रार्थयन्ते। तदा रामायणस्य कस्यचन मन्त्रश्लोकस्य उच्चारणं करणीयम् इति प्रक्रिया। तत्तु भित्तौ आङ्ग्ललिप्या मुद्रितम्। न तु लिप्यान्तरेण! दीर्घता कुत्र, महाप्राणता कुत्र इति कथं वा ज्ञातव्यम्? अर्चके पृष्टे सति, न कोऽपि लाभः। इदानीं लेश-मात्रेण संस्कृत-ज्ञानेन स्पष्टं भवति। अपि च, अनन्तरं देवनागरीलिप्या मुद्रिते ग्रन्थेऽपि श्लोकः लब्धः।

त्वम् अस्मिन् कार्य-निर्योगे प्रमाणं हरि-सत्तम!।
हनुमन्! यत्नं आस्थाय दुःख-क्षय-करो भव॥

एवं सीता, हनुमते स्व-चूडामणिं दत्त्वा, उपदिशति। अतः सकल-कार्य-सिद्ध्यर्थं भक्ताः मन्त्रत्वेन जपन्ति।

No comments: