Tuesday, November 11, 2008

बलवन्तं प्रार्थयामहे

ईश्वरः किमर्थं प्रार्थ्यते इति पृष्टे सति, केषाञ्चन मतं यत् सः बलतरः इति। निर्धनिकः धनलाभाय धनवन्तं एव प्रार्थयते, न तु अपरं निरुपायम् इति न्यायेन। यतः, अपरः निर्बलः कथम् अस्मान् रक्षेत्।

2 comments:

latha vidyaranya said...

chitraani atiiva sundaraani. bahu arthapoornaani cha. bhavathaH shlokasya artham samyak chitaiiH abhavat. dhanyavaadaH.

latha vidyaranya said...

sorry, there is a spelling mistake - instead of chittaiiH, it should be chitraiiH.