Thursday, November 20, 2008

अहो! समासः बाधते

नामरामायणं लोके विश्रुतम्। शुद्धब्रह्मपरात्पर राम! इति आरभ्यते। रामसम्बोधनपदानि सर्वाणि, तेभ्यः रामायणस्य पुनर्कथनं च। सर्वाणि अपि सम्बोधनपदानि समस्तपदानि च। अतः केनचित् भागेन समासः अभ्यस्तः। तत किञ्चित् नाम -- विश्वामित्रप्रियधन राम -- इति। यत्र अनुवादः कृतः, तत्र -- रामस्य प्रियतमं धनं -- इति भावः। किन्तु व्याकरण-दृष्ट्या कथं एवं साधयेत् इति शङ्का जाता। यतः, धनं नपुंसकलिङ्गपदम्। रामः तु पुरुषः। तदा, केनचित् मित्रेण पञ्चषाः नानार्थाः कल्पिताः। मित्रेण तदा बोधितं -- इतः एव समास-सौन्दर्यम्, इतः एव समास-बाधा च -- इति। अहो तथ्यमिदम्।

No comments: