Thursday, November 20, 2008

अष्टपद! क्व गतः?

चन्द्रगमनात् आकाशगमनात् वा देशस्य ख्याति-वृद्धिः भवेत्। कदापि अनपेक्षितं अपि भवेत्। यू-एस्-देशात् मासारम्भे यानं ISS-प्रति गतम्। तदा ज्ञान-वृद्ध्यर्थं अष्टपद-द्वयं अपि नीतम्। अष्टपदेन किं आकाशे जीवितुं शक्यते? किं तत्र जालं अपि निर्मातुं शक्यते इति द्वौ प्रश्नौ। किन्तु, यदा भूलोकः प्राप्तः, अभिज्ञातं यत् एकः षट्पदः अदृष्टं गतः। कदा, कुत्र, कथं इत्यादयः प्रश्नाः उदभवन्। तथापि, अवशिष्ट-अष्टपदेन किं जीव्यते? जालं किं मञ्जूषायां वर्तते? उत्तरे केनापि न उच्येते! द्वाभ्यां प्रश्नाभ्यां यानम् आकाशं गतं, पञ्च प्रश्नेभ्यः निवर्तितम्!

No comments: