Monday, November 17, 2008

परमहंसः

श्रेष्ठतराः सन्न्यासिनः परमहंसाः इति कथ्यते। हंस-लक्षणं विवेचनम्। तत् यथा अस्मिन् श्लोके निर्दिष्टम् --

हंसस्य चोर्ध्व-गमने गतिर्भवति निश्चला।
तत्त्वाऽतत्त्व-विवेकोऽस्ति जल-दुग्ध-विभागवत्॥
अज्ञान-ज्ञानयोस्तत्त्वं विेवेचयति हंसकः। (शिवपुराणे १५।१०)

1 comment:

latha vidyaranya said...

namaste mahodayaH.

samskrita bhaasha blog drishtayitva santosham abhavat. aham idaaniim samskrita sambhaashanasya abhyaasam kritavantii asmi.

hamsasya ksheera nyaayaH satyam kim? tasmin shradhdhaa kartum na shaknomi. kripaya bhavaan kathayatu.

nuutana samvatsarasya shubhaashayaaH.