Monday, October 19, 2009

दश-वाक्यानि

प्रायेण पठितारः संस्कृत-भार्त्या परिचिताः। बहवः कार्यकर्तारः साप्ताहिक-वर्गान् चालयन्ति। तत्र, भाषा-कौशल-विकसनार्थं सर्वैः कानिचन वाक्यानि वक्तव्यानि भवन्ति। आदौ तु तानि सरलानि भवन्ति, कालेन नूतन-प्रयोगाः प्रयुज्यन्ते। शिक्षकः कृतसंकल्पः, यथाशक्ति पाठयति, तस्य किञ्चित् प्रधानतन्त्रं दशवाक्यानि नाम इदमेव। तत् तु डोला इव।

आदौ छात्राः भीताः लज्जया वदन्ति, स्तरवर्धनार्थं लिखित्वा वर्गे पठन्ति। अनन्तरं दृढविश्वासाः ते एव क्लिष्टकरप्रयोगान् उपयुज्य कथाः लिखन्ति, वर्गे पठन्ति ... किन्तु तैः स्वलिखितं पठितुं एव क्लेशं अनुभवन्ति। तदा तु पुनः कण्ठात् वक्तव्यम् इति निमयः आनीयते। एवं एव तैः दशवाक्यैः पठनं, लेखनं, नूतन-प्रयोगान्वेषणं, नूतन-प्रयोग-दृढीकरणं -- सर्वमपि शक्यम्।

केनापि महत्त्वमिदं बोधितं सद्यः। तदा तु दुःखं एव मम आविरभवत्। सप्ताहे दशवाक्यानि नाम कियत् समयं वा अपेक्षते। यदि संस्कृते एव व्यवहारः प्रतिदिनं किञ्चित् वा क्रियते मित्रमण्डले, प्रगतिः कियत् वा स्यात्? कथं वा कदा वा ईदृशं परिवर्तनं समाजहृदये दृश्येत?

1 comment:

Ayurvedanarayanan said...

प्रथमवाक्यस्थं संस्कृत-भार्त्या इति पदं "संस्कृत-भारत्या" इति परिष्करणीयम् ।