Tuesday, June 20, 2006

श्रीकृष्णविलासः ३.१९

तपने चरमाचलं प्रपन्ने
तमसा च स्थगितेषु दिङ्मुखेषु ।
यमुनातटवासिनं तमूचे
वसुदेवः प्रतिपद्य नन्दतोपम् ॥३.१९॥

अन्वयः ॥ तपने चरमाचलं प्रपन्ने (सति), दिङ्मुखेषु तमसा स्थगितेषु च (सत्सु), वसुदेवः यमुनातटवासिनं नन्दगोपं प्रतिपद्य तम् ऊचे ॥

विलासिनी ॥ तपन इति॥ तपने सूर्ये चरमाचलम् अस्ताचलं प्रपन्ने प्राप्ते सति तमसा अन्धकारेण दिङ्मुखेषु दिगन्तरेषु च स्थगितेषु आच्छदितेषु सत्सु वसुदेवः यमुनातटे वस्तुं शीलमस्येति तथाभूतं तनयोत्पत्तिहृष्टं नन्दगोपं प्रतिपद्य प्राप्य बहुमान्य च। "प्रतिपत्तिस्तु गौरवे। प्राप्ता"विति वचनात्। ऊचे उक्तवान्। वसन्तमालिकावृत्तमिदम्। विषये ससजा गुरू समे चेत् समरा यश्च वसन्तमालिका स्या--दिति लक्षणात्॥

श्रीकृष्णविलासः ३.२०

तपसा तव नन्दगोप मन्ये
फलितं जन्मसहस्रसञ्चितेन ।
ऋणमन्त्यमपोहितुं त्वदीयम्
यदयं पुत्रनिधिः समाविरासीत् ॥३.२०॥

अन्वयः ॥ (हे) नन्दगोप! तव जन्मसहस्रसञ्चितेन तपसा फलितं (इति) मन्ये, यत् त्वदीयम् अन्त्यं ऋणम् अपोहितुम् अयं पुत्रनिधिः, आविरासीत् ॥

विलासिनी ॥ तपसेति॥ हे नन्दगोप! तव जन्मसहस्रेषु बहुषु जन्मान्तरेषु सञ्चितेन समूहीहृतेन तपसा फलितं फलं दर्शितमिति अहं मन्ये कल्पयामि। यत् यस्मात् कारणात् पुत्र एव निधिः निक्षेपः अन्त्यं ऋणं पितृविषयं सन्तत्या निष्क्रेतव्यं त्वदीयं तव ऋणम् अपोहितुं निराकर्तुं सम्यक् आविरासीत् आविर्भूतः। लब्ध्वनिक्षेपेण किं दुर्लभं ऋणमोचनमिति द्योत्यते॥

तिप्पणीः ॥ जन्मसहस्रेषु सञ्चितं जन्मसहस्रसञ्चितम्।

श्रीकृष्णविलासः ३.२१

इह खेलति पूतनेति कृत्या
शिशुहत्यानिरता पुरोपकण्ठे ।
तदहर्निशमत्र रक्षणीयो
नयनानन्दकरः सुतस्त्वयाऽयम् ॥३.२१॥

अन्वयः ॥ इह पुरोपकण्ठे शिशुहत्यानिरता पूतना इति कृत्वा खेलति, तत् अत्र त्वया नयनानन्दकरः अयं सुतः अहर्निशं रक्षणीयः॥

विलासिनी ॥ इहेति॥ इह अस्मिन् प्रदेशे पुरस्य उपकण्ठे समीपे शिशुहत्यायां बालवधे नितरा तत्परा पूतनेति पूतनाख्या कृत्या पिशाची खेलति सलीलं सञ्चरति। शिशुमारणमेव अस्याः क्रीडेति भावः। तत् तत्माद्धेतोः अत्र अस्मिन् समये त्वया नयनयोः आनन्दकरः अयं सुतः पुत्रः अहर्निशं अहनि निशायां च रक्षणीयः रक्षितुमर्हः॥

तिप्पणीः ॥ पुरस्य उपकण्ठः पुरोपकण्ठः। शिशुहत्यायां निरता शिशुहत्यानिरता। अहनि निशायां च अहर्हिशम्॥

श्रीकृष्णविलासः ३.२२

अथवा किमिवास्यते त्वयाऽस्मिन्
निजमुत्सृज्य पदं पुरोपकण्ठे ।
सविधे न वसन्ति बुद्धिमन्तः
फणिनो वायुसखस्य भूपतेश्च ॥३.२२॥

अन्वयः ॥ अथवा त्वया निजं पदम् उत्सृज्य अस्मिन् पुरोपकण्ठं किमिव आस्यते? बिद्धिमन्तः फणिनः, वायुसखस्य भूपतेश्च सविधे न वसन्ति॥

विलासिनी ॥ अन्यच्च। राजकुलसञ्चारोऽप्यनुचितम् इत्याह -- अथवेति॥ अथवेति पक्षान्तरद्योतकमव्ययम्। त्वया निजम् आत्मीयं पदं स्थानं गोकुलम् उत्सृज्य उपेक्ष्य अस्मिन् पुरस्य उपकण्ठे राजधान्याः समीपे किमिव किमर्थम्। किमिवेत्येकमव्ययम्। आस्यते स्थीयते। तत् असाम्प्रतमित्याह--बुद्धिमन्तः मतिमन्तः विवेकिन इत्यर्थः। फणिनः सर्पस्य, वायुसखस्य अग्नेः, भूपतेः राज्ञश्च सविधे सन्निधौ न वसन्ति न वासं कुर्वन्ति। अपायस्य अतिसुलभत्वादिति भावः॥

तिप्पणीः ॥ वायोः सखा वयुसखः। भुवः पतिः भूपतिः।

श्रीकृष्णविलासः ३.२३

प्रतिवेदि निविष्टपूर्णकुम्भम्
विलसत्तोरणमुज्वलत्प्रदीपम् ।
व्रज गोकुलमाकुलं प्रजाभिः
भवदीयागमनप्रहर्षिणीभिः ॥३.२३॥

अन्वयः ॥ (त्वं) प्रतिवेदि निविष्टपूर्णकुम्भं विलसत्तोरणम् उज्वलत्प्रदीपं भवदीयागमनप्रहर्षिणीभिः प्रजाभिः आकुलं गोकुलं व्रज॥

विलासिनी ॥ अस्मिन् समये तु विशेषतः न परित्याज्यं गोकुलमित्याह--प्रतिवेदीति॥ त्वं गोकुलं गोष्ठं व्रज गच्छ। प्राप्तकाले लोट्। तदागमने तत्र सभाव्यमानविशेषमाह विशेषचतुष्टयेन--प्रतिवेदि वेदिषु निविष्टपूर्णकुम्भं निहितकनकादिपूर्णकलशं विलसत्तोरणम् उच्छ्रितधजादिना शोभमानबहिर्द्वारम्। तोरणोऽस्त्रीबहिर्द्वार--मित्यमरः। उज्वलन्तः प्रज्वलनः प्रदीपाः यस्मिन् तथाभ्‌तम्। भवदीयेन आगमनेन हेतुना प्रहर्षिणीभिः प्राप्तहर्षशीलाभिः प्रजाभिः गोपगोपीजनैः आकुलं सङ्कीर्णम्। भवत्प्राप्तावेवं भविष्यतीत्यर्थः॥

तिप्पणीः ॥ वेद्यां वेद्यां प्रतिवेदि। निविष्टाः पूर्णकुम्भाः यस्मिन् तत् निविष्टपूर्णकुम्भम्। विलसत् तोरणं यस्मिन् तत् विलसत्तोरणम्। उज्वलन्तः प्रदीपाः यस्मिन् तत् उज्ज्वलत्प्रदीपम्।

Thursday, April 20, 2006

कुमारसम्भवम् १.१

अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी वगाह्य
स्थितः पृथिव्या इव मानदण्डः ॥१.१॥

अन्वयः ॥ उत्तरस्यां दिशि हिमालयः नाम नगाधिराजः पूर्वापरौ तोयनिधी वगाह्य पृथिव्याः मानदण्डः इव स्थितः अस्ति।

पुंसवनी ॥ उत्तरककुभिः देवतास्वरूपो हिमालयनामकः पर्वतश्रेष्ठः पूर्वसमुद्रादारभ्य पश्चिमसमुद्रपर्यन्तं विस्तीर्णः, भूमेः परिच्छेदको दण्डः इव वर्तत इत्यर्थः। मानदण्डः हि मेयेन तुल्यपरिमाणो भवतीति यावत्।

उत्तरस्याम्=उदीच्याम्; दिशि=आशायाम्; देवतात्मा=देवतास्वरूपः; हिमालयो नाम=हिमालय इति प्रसिद्धः; नगाधिराजः=पर्वतराजः; पूर्वापरौ=पूर्वपश्चिमौ; तोयनिधी=समुद्रौ; वगाह्य=प्रविश्य; पृथिव्याः=भूमेः; मानदण्ड इव=परिच्छेदकदण्डः इव; स्थितः=अवस्थितः; अस्ति=वर्तते।

देवा आत्मा यस्य सः देवतात्मा। हिमानाम् आलयः हिमालयः। न गच्छन्तीति नगाः, अधिको राजा अधिराजः; नगानाम् अधिराजः नगाधिराजः। पूर्वश्च अपरश्च पूर्वापरौ। तोयानां निधिः तोयनिधिः। मानस्य दण्डः मानदण्डः, अथवा मानश्च असौ दण्डः मानदण्डः॥

कुमारसम्भवम् १.२

यं सर्वशैलाः परिकल्प्य वत्सम्
मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च
पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥१.२॥

अन्वयः ॥ सर्वशैलाः यं वत्सं परिकल्प्य दोहदक्षे मेरौ दोग्धरि स्थिते (सति) भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां धरित्रीं दुदुहुः॥

पुंसवनी ॥ पुरा किल राजा पृथुः क्षुत्क्षामदेहानां प्रजानां हिताय गोरूपां पृथिवीं तानि तानि रत्नानि समदूदुहत्। तत्र च तेषु वर्गेषु यथोचितं महान्तो गोद्घारः श्रेष्ठाः वत्साश्च परिकल्पिता आसन्। तदनुसारेण सर्वे पर्वताः सुमेरुपर्वतं दोग्धारं कृत्वा हिमालयं च वत्सं परिकल्प्य पृथुराजस्याज्ञया पृथिवीं मरकतपद्मरागमौक्तिकप्रभृतीन् मणीन् मृतसञ्जीविनीप्रभृतीः ओषधीश्च दोहयामासुरिति भावः।

सर्वशैलाः=सकलपर्वताः; यं हिमालयम्; वत्सं परिकल्प्य=वत्सत्वेन कल्पयित्वा; दोहदक्षे=दोहननिपुणे; मेरौ=सुमेरौ; दोग्धरि=दोहके; स्थिते=वर्तमाने (सति); भास्वन्ति=कान्तिमन्ति; रत्नानि=मरकतपद्मरादादिमणीन् स्वजातिश्रेष्ठवस्तूनि च; महौषधीश्च=सञ्जीविन्यादीश्च; पृथूपदिष्टाम्=वैन्योपदिष्टाम्; धरित्रीम्=पृथिवीम्; दुदुहुः=दुग्धवन्तः।

सर्वे च ते शैलाः सर्वशैलाः। दोहे दक्षः दोहदक्षः। पृथुना उपदिष्टा पृथूपदिष्टा।

Monday, March 20, 2006

विवाहदिनम् इदम्

विवाहदिनम् इदम् भवतु हर्षदम् ।
मङ्गलं तथा वां च क्षेमदम् ॥

प्रतिदिनं नवं प्रेम वर्धताम् ।
शतगुणं कुलं सदा हि मोदताम् ॥

लोकसेवया देवपूजनम् ।
गृहस्थजीवनं भवतु मोक्षदम् ॥

- स्वामी तेजोमयानन्दः

May this wedding day bring to both of you
happiness, auspiciousness and well-being.

Day by day, may you discover new love for each other
May it grow a hundred-fold and may your family ever rejoice.

Through service to people, as worship of God,
May your household life lead you to liberation.

क्षणं प्रतिक्षणम्

क्षणं प्रतिक्षणं यन्नवं नवम् ।
तच्च सुन्दरं सच्च सच्छिवम् ॥

वर्षनूतनं ते शुभं मुदम् ।
उत्तरोत्तरं भवतु सिद्धिदम् ॥

- स्वामी तेजोमयानन्दः

May this New Year bring you
greater and greater goodness,
happiness and success.

जन्मदिनम् इदम्

जन्मदिनम् इदम् अयि प्रिय-सखे ।
शन्तनोतु ते सर्वदा मुदम् ॥

प्रार्थयामहे भव शतायुषी ।
ईश्वरः सदा त्वां च रक्षतु ॥

पुण्य-कर्मणा कीर्तिमर्जय ।
जीवनं तव भवतु सार्थकम् ॥

- स्वामी तेजोमयानन्दः

O Dear friend, may this birthday bring you
auspiciousness and joy to you forever.

Indeed we all pray for your long life;
may the Lord always protect you.

By noble deeds may you attain fame
and may your life be fulfilled.