Wednesday, September 15, 2010
उपनिषदः पठनम्
वेदान्तदर्शनस्य मूलभूतग्रन्थाः उपनिषदः एव, यस्मात् सर्वेऽपि ताः पठितुकामाः। यतो हि बहुत्र आर्षप्रयोगाः विहिताः, भाष्यं लाभाय भवति। किन्तु भाष्ये पूर्वपक्षसिद्धन्तनिराकारः इत्यादयः अंशाः अपि अन्तर्हिताः भवन्ति। आदौ प्रथमावृत्तौ अनावश्यकम् इदं सर्वम्। अमरदासस्य मणिप्रभा व्याख्या वर्त्तते, यत्र मुख्यभूताः एव अंशाः प्रकाशिताः। कथमपि बहूनां संस्कृतज्ञानां ग्रन्थोऽयम् अपरिचितः।
संस्कृतभाषा सरला मधुरा
कथमपि संस्कृते काठिन्यबुद्धिः प्रसृता। सरलमुखे प्रदर्शिते सति, नैव इदं निजसंस्कृतं -- इति प्रतिवचनम्। नाम, संस्कृतस्य द्वैविध्यं (सरलमुखं प्रौढमुखं) अङ्गीक्रियते। तथापि सरलमुखं बालानाम् एव, न तु अस्काकम् इति भावना। एतैः महर्षिः वाल्मीकिः अपि बालेन गण्यते इव।
सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् ।
पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥
कौसल्यायै नरपतिः पायसार्धं ददौ तदा ।
अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥
कैकेय्यै चावसिष्टार्धं ददौ पुत्रार्थकारणात् ।
प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ॥
अनुचिन्त्य सुमित्रायै पुनरेव महामतिः ।
एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥
ताश्चैवं पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः ।
संमानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥ १,१६ ॥
एतादृशं ऋषिप्रयुक्तं संस्कृतं पठितुं किं प्रयतामहे?
Tuesday, September 14, 2010
छान्दसः सौन्दर्यम्
आदौ, यदा व्यावहारिकसंस्कृतस्य उपस्थापनं क्रियते, बहूनि सरलवाक्यानि वदामः -- मम पुस्तकं ददातु -- यथा। कर्ता, कर्म, क्रिया यथाक्रमं योजयित्वा, वाक्यरचना। गच्छता कालेन, सः एव प्रयोगः अभ्यस्तः भवति। परन्तु, यदा विद्वद्वचनं परिशीलयामः, क्रमान्तरं बहुत्र दृश्यते। कदाचित् अंशोऽयं भाति -- छादसः सौन्दर्यं श्रूयते। रामायणे विश्वामित्रः वसिष्ठात् पृच्छति -- शबला दीयतां मम। छान्दसः कारणात् सौन्दर्यं वर्त्तते इति मम भाति। तथैव ननु -- ददातु पुस्तकं मम -- इत्यस्य सौन्दर्यम् अपि किञ्चित् वर्त्तते इति?
आपृच्छा
पस्थानकाले सर्वेषु गृहेषु मङ्गलोक्तिः श्रूयते। गृहिण्यः संस्कृतभाषाम् अजानत्यः अपि कदाचित् परम्परागतानि "ईश्वरो रक्षतु" इत्यादीनि वाक्यानि उच्चारयेयुः। अद्यत्वे संस्कृतबालाः वयं -- पुनर्मिलामः -- इत्यादीनि उच्चारयेम। यदा स्मृतिग्रन्थान् परिशीलयामः, अन्येऽपि प्रयोगाः शतशः दृश्यते। उदाह्रियते। विश्वामित्रः महाराजः वसिष्ठाश्रमं गत्वा, सत्कारं स्वीकृत्य निर्वर्तनाकाङ्क्षी सन्, उच्चारयति -- नमस्तेऽस्तु गमिष्यामि मैत्रेणेक्षस्व चक्षुषा -- इति। सर्वप्रसङ्गेषु उच्चारणयोग्यं नन्विदं वाक्यम्? मैत्रेणेक्षस्व चक्षुषा -- इति।
पठनम्
ज्ञानवर्धनाय बहुविधग्रन्थान् पठितुं प्रयते सम। तदा तु बहूनि अपरिचितपदानि दृष्टिपथम् आयान्ति। तादृशं प्रतिपदं कोशे अन्वेष्टव्यम्। अर्थः कः, लिङ्गं किं, विग्रहवाक्यं किम् इति विज्ञेयम्। पठने पिपीलिकागतिः। कदाचित् पृष्टोऽहं मित्रेण -- किं भोः, एवमेव सर्वभाषाग्रन्थपठने चेष्टा -- इति। हुं, परिशील्यम् -- इति उत्तरितम्। अग्रे कदाचित् ग्रन्थशालां गतः। तत्र बालानां पठनाभ्यासाय स्तरयुक्ताः ग्रन्थाः राशीकृताः। यूनां निमित्तं द्वौ ग्रन्थौ अवलोकितौ। किं तत्र प्रतिपदं ज्ञायेत? नैव। बहुत्र भावार्थः ज्ञातश्चेदपि सूक्ष्मार्थः अज्ञातः स्यात्। किन्तु तत्र न पिपीलिकागतिः। न वा पठनार्हता नास्ति इति स्वप्नेऽपि कल्प्यते। तस्मिन् एव क्षणे संस्कृतक्षेतेऽपि "आत्मबलं धर" इति स्मृतिवचनं प्रबुद्धम्।
Thursday, May 13, 2010
आवासशिबिरेषु संस्कृतम्
बहुशः, सर्वेषामपि पठितॄणां न केवलं संस्कृते रुचिः, परन्तु वेदान्ते साहित्ये वा रुचिरपि स्यात्। बाल्ये संस्कृतम् अधीतं चेत्, पितॄणामपि संस्कृतश्रद्धा स्यात्। प्रौढावस्थायाम् अधीतं चेत्, स्वस्यैव संस्कृतश्रद्धा स्यात्। गतदशके, ततः प्राक् च, बहुभिः हितैषिभिः महती संस्कृतसेवा आचरिता। ततः संस्कृतपरम्परा कणशः आश्वासिता।
संस्कृताध्ययनं बहुत्र क्रियते। अन्तर्जालस्य महान् लाभः, यतो हि, दूरे स्थितेऽपि बहवः परिचिताः जाताः। क्वचित् वार्षिकशिबिराणि मेलनानि च आचर्यन्ते, यैः प्रत्यक्षतया वास्तविकपरिचयोऽपि जायते। विश्वविद्यालयेषु पाश्चात्येषु केषुचित् मेलनानि आयोज्यन्ते यत्र भाषणानि संस्कृतेन अपि क्रियन्ते।
वेदान्तक्षेत्रे, क्वचित् द्विवर्षात्मकं त्रिवर्षात्मकं वा आवासीयशिबिरं प्रवत्त्यते, यस्मिन् प्रस्थानत्रयं परिचर्यते। आचार्यभाष्यं मुख्यम् अंशं मत्त्वा, संस्कृतज्ञानम् अपि प्रतिपाद्यते। किन्तु, संस्कृतभाषा अङ्गुलीयकमात्रं मत्त्वा, केषुचन सत्रेषु एव "भाषापाठनम्"। तेषु अपि सत्रेषु अङ्गुलीयकं नैव धार्यते, प्रत्युत केवलं प्रदर्श्यते। यदि मासाभ्यन्तरे व्यवहारः संस्कृतभाषया क्रियते, तर्हि कियान् अमाप्यः लाभः स्यात्? पुनश्च यदा भाष्यं पठ्यते, गतिवेगः भवत्येव। त्रिः वर्षं, ततः कियती कुशलता स्यात् भागवाहिनाम्? सुन्दरः स्वप्नः ननु?
गुरुकुलं गुरुकुलीकर्तुं, संस्कृतभाषा अपि आश्रयणीया इति भाति।
संस्कृताध्ययनं बहुत्र क्रियते। अन्तर्जालस्य महान् लाभः, यतो हि, दूरे स्थितेऽपि बहवः परिचिताः जाताः। क्वचित् वार्षिकशिबिराणि मेलनानि च आचर्यन्ते, यैः प्रत्यक्षतया वास्तविकपरिचयोऽपि जायते। विश्वविद्यालयेषु पाश्चात्येषु केषुचित् मेलनानि आयोज्यन्ते यत्र भाषणानि संस्कृतेन अपि क्रियन्ते।
वेदान्तक्षेत्रे, क्वचित् द्विवर्षात्मकं त्रिवर्षात्मकं वा आवासीयशिबिरं प्रवत्त्यते, यस्मिन् प्रस्थानत्रयं परिचर्यते। आचार्यभाष्यं मुख्यम् अंशं मत्त्वा, संस्कृतज्ञानम् अपि प्रतिपाद्यते। किन्तु, संस्कृतभाषा अङ्गुलीयकमात्रं मत्त्वा, केषुचन सत्रेषु एव "भाषापाठनम्"। तेषु अपि सत्रेषु अङ्गुलीयकं नैव धार्यते, प्रत्युत केवलं प्रदर्श्यते। यदि मासाभ्यन्तरे व्यवहारः संस्कृतभाषया क्रियते, तर्हि कियान् अमाप्यः लाभः स्यात्? पुनश्च यदा भाष्यं पठ्यते, गतिवेगः भवत्येव। त्रिः वर्षं, ततः कियती कुशलता स्यात् भागवाहिनाम्? सुन्दरः स्वप्नः ननु?
गुरुकुलं गुरुकुलीकर्तुं, संस्कृतभाषा अपि आश्रयणीया इति भाति।
Wednesday, December 02, 2009
ब्रह्मयज्ञम्
द्विजानां नित्यकर्माणि बहूनि वर्त्तन्ते। सर्वत्र वैदिकमन्त्राः प्रयुक्ताः इत्यस्मात् अनुपनीतानाम् अधिकारः न वर्त्तते इति केषाञ्चन मतम्। भवतु। यथा उपनीतानां वैदिककर्माणि वर्त्तन्ते, अनुपनीतानां पौराणिककर्माणि अपि वर्त्तन्ते। समानता तु अस्त्येव।
एषु कार्येषु अन्यतमं ब्रह्मयज्ञं नाम। मुख्यतया, अधीतस्य पुनरावृत्तिः क्रियते। वेदपण्डिताः प्रतिदिनं वेदस्य किञ्चित् भागं जपन्ति। अन्ये शास्त्रविदः शास्त्रपठनं कुर्वन्ति। केषुचन प्रान्तेषु सर्वे श्रावण-पौर्णिमायां संकल्पं कुर्वन्ति -- अग्रिमवर्षेण अमुक-ग्रन्थं पठामि इति। तदनुसारं गीतां, पुराणं, अन्यत् वा पठन्ति। बहुत्र संस्कृतम् अज्ञात्वा कुर्वन्ति च।
यदि वयं संस्कृतज्ञाः पुनः ईदृशम् आचरामः, महान् लाभः भवति। जीवने कति वा विविधान् रुचिकरान् ग्रन्थान् पठितुं शक्नुमः। संस्कृतं रक्षणीयं चेत्, प्रतिदिनं संस्कृतस्पर्शः आवश्यकः। श्रवणं, भाषणं, पठनं, लेखनम्। पठने ब्रह्मयज्ञः नाम कश्चित् मार्गः। सः तु महान् यज्ञः एव।
एषु कार्येषु अन्यतमं ब्रह्मयज्ञं नाम। मुख्यतया, अधीतस्य पुनरावृत्तिः क्रियते। वेदपण्डिताः प्रतिदिनं वेदस्य किञ्चित् भागं जपन्ति। अन्ये शास्त्रविदः शास्त्रपठनं कुर्वन्ति। केषुचन प्रान्तेषु सर्वे श्रावण-पौर्णिमायां संकल्पं कुर्वन्ति -- अग्रिमवर्षेण अमुक-ग्रन्थं पठामि इति। तदनुसारं गीतां, पुराणं, अन्यत् वा पठन्ति। बहुत्र संस्कृतम् अज्ञात्वा कुर्वन्ति च।
यदि वयं संस्कृतज्ञाः पुनः ईदृशम् आचरामः, महान् लाभः भवति। जीवने कति वा विविधान् रुचिकरान् ग्रन्थान् पठितुं शक्नुमः। संस्कृतं रक्षणीयं चेत्, प्रतिदिनं संस्कृतस्पर्शः आवश्यकः। श्रवणं, भाषणं, पठनं, लेखनम्। पठने ब्रह्मयज्ञः नाम कश्चित् मार्गः। सः तु महान् यज्ञः एव।
Wednesday, October 28, 2009
शास्त्र-पठन-पद्धतिः
अद्यत्वे, बहुत्र भारतीयानां एकमतं -- संस्कृतं किमर्थम्? संस्कृतं तु साधनमात्रं, न तु साध्यम्। आयासः साध्यमात्रे भवतु -- इति। पुरा, साधनं कृत्वा, अधिकारं लब्ध्वा, सर्वेऽपि अग्रे सरन्ति। सा पद्धतिः लुप्ता जाता। साधनं नाम तद्वस्तु यत् लक्ष्यं प्रति सोपानायते। न तु वृथा किञ्चिदपि। किन्तु वक्रचिन्तनं सर्वत्र प्रसृतम्।
संस्कृतेन सूक्ष्मतया विस्तारेण स्पष्टतया चर्चितान् विषयान् अधिकर्तुं संस्कृतभाषा प्रबला। अनेन भाषान्तराणाम् उपेक्षा न क्रियते, प्रत्युत, देवभाषायाः आवश्यकता दर्शिता। तथैव, बहवः वेदान्तं पठितुम् इच्छन्ति। दर्शनानि षट्, येषु उत्तरमीमांसा (वेदान्तं) अन्तेस्थिता। नाम, पूर्वं अन्यशास्त्राणामपि परिचयः अत्यावश्यकः भवति। किन्तु तत्रापि उपेक्षा एव क्रियते।
लक्ष्यं मनसि निधाय एव साधनं करणीयम्। भूयपण्डितानां लक्ष्यं, अस्माकं च लक्ष्यं भिन्ने एव। महदन्तरं वर्त्तेत। तथापि, लक्षणं भिन्नम् इत्यस्मात्, सर्वमपि साधनं अनावश्यकम् इति विफलता-जनक-चिन्तनम्।
कुत्रचित्, वेदान्त-पठनस्य उपस्थापनं दृष्टम्। तत्र आचार्यस्य बोधनं यत् "वयं नूतनपद्धत्या पठामः"। तत् च किम्? ते साधनं कारयन्ति, षट्-शास्त्राणां अपि किञ्चित् अत्यावश्यक-भागं पाठयन्ति। नाम उपेक्षा-निवारणम्। एतादृश-प्रयासाः अपि उत्तमाः इति भाति।
संस्कृतेन सूक्ष्मतया विस्तारेण स्पष्टतया चर्चितान् विषयान् अधिकर्तुं संस्कृतभाषा प्रबला। अनेन भाषान्तराणाम् उपेक्षा न क्रियते, प्रत्युत, देवभाषायाः आवश्यकता दर्शिता। तथैव, बहवः वेदान्तं पठितुम् इच्छन्ति। दर्शनानि षट्, येषु उत्तरमीमांसा (वेदान्तं) अन्तेस्थिता। नाम, पूर्वं अन्यशास्त्राणामपि परिचयः अत्यावश्यकः भवति। किन्तु तत्रापि उपेक्षा एव क्रियते।
लक्ष्यं मनसि निधाय एव साधनं करणीयम्। भूयपण्डितानां लक्ष्यं, अस्माकं च लक्ष्यं भिन्ने एव। महदन्तरं वर्त्तेत। तथापि, लक्षणं भिन्नम् इत्यस्मात्, सर्वमपि साधनं अनावश्यकम् इति विफलता-जनक-चिन्तनम्।
कुत्रचित्, वेदान्त-पठनस्य उपस्थापनं दृष्टम्। तत्र आचार्यस्य बोधनं यत् "वयं नूतनपद्धत्या पठामः"। तत् च किम्? ते साधनं कारयन्ति, षट्-शास्त्राणां अपि किञ्चित् अत्यावश्यक-भागं पाठयन्ति। नाम उपेक्षा-निवारणम्। एतादृश-प्रयासाः अपि उत्तमाः इति भाति।
Monday, October 19, 2009
दश-वाक्यानि
प्रायेण पठितारः संस्कृत-भार्त्या परिचिताः। बहवः कार्यकर्तारः साप्ताहिक-वर्गान् चालयन्ति। तत्र, भाषा-कौशल-विकसनार्थं सर्वैः कानिचन वाक्यानि वक्तव्यानि भवन्ति। आदौ तु तानि सरलानि भवन्ति, कालेन नूतन-प्रयोगाः प्रयुज्यन्ते। शिक्षकः कृतसंकल्पः, यथाशक्ति पाठयति, तस्य किञ्चित् प्रधानतन्त्रं दशवाक्यानि नाम इदमेव। तत् तु डोला इव।
आदौ छात्राः भीताः लज्जया वदन्ति, स्तरवर्धनार्थं लिखित्वा वर्गे पठन्ति। अनन्तरं दृढविश्वासाः ते एव क्लिष्टकरप्रयोगान् उपयुज्य कथाः लिखन्ति, वर्गे पठन्ति ... किन्तु तैः स्वलिखितं पठितुं एव क्लेशं अनुभवन्ति। तदा तु पुनः कण्ठात् वक्तव्यम् इति निमयः आनीयते। एवं एव तैः दशवाक्यैः पठनं, लेखनं, नूतन-प्रयोगान्वेषणं, नूतन-प्रयोग-दृढीकरणं -- सर्वमपि शक्यम्।
केनापि महत्त्वमिदं बोधितं सद्यः। तदा तु दुःखं एव मम आविरभवत्। सप्ताहे दशवाक्यानि नाम कियत् समयं वा अपेक्षते। यदि संस्कृते एव व्यवहारः प्रतिदिनं किञ्चित् वा क्रियते मित्रमण्डले, प्रगतिः कियत् वा स्यात्? कथं वा कदा वा ईदृशं परिवर्तनं समाजहृदये दृश्येत?
आदौ छात्राः भीताः लज्जया वदन्ति, स्तरवर्धनार्थं लिखित्वा वर्गे पठन्ति। अनन्तरं दृढविश्वासाः ते एव क्लिष्टकरप्रयोगान् उपयुज्य कथाः लिखन्ति, वर्गे पठन्ति ... किन्तु तैः स्वलिखितं पठितुं एव क्लेशं अनुभवन्ति। तदा तु पुनः कण्ठात् वक्तव्यम् इति निमयः आनीयते। एवं एव तैः दशवाक्यैः पठनं, लेखनं, नूतन-प्रयोगान्वेषणं, नूतन-प्रयोग-दृढीकरणं -- सर्वमपि शक्यम्।
केनापि महत्त्वमिदं बोधितं सद्यः। तदा तु दुःखं एव मम आविरभवत्। सप्ताहे दशवाक्यानि नाम कियत् समयं वा अपेक्षते। यदि संस्कृते एव व्यवहारः प्रतिदिनं किञ्चित् वा क्रियते मित्रमण्डले, प्रगतिः कियत् वा स्यात्? कथं वा कदा वा ईदृशं परिवर्तनं समाजहृदये दृश्येत?
संस्कृत-माध्यमम्
कस्यापि भाषायाः चत्वारि सोपानानि नाम -- श्रवणं, भाषणं, पठनं, लेखनं चेति। काले अतीते, कथमपि विपरीतम् अभवत् -- ऊर्ध्वमूलम् अधः शाखं यथा। अद्यत्वे, विभिन्नमाध्यमैः संस्कृतप्रचारः प्रवर्तते। तेषु अन्यतमः अन्तर्जालोऽयं, सर्वेषां तृणान्दोलनानां आश्रयः। आदौ अन्तर्जाले लिपिमाध्यमेनैव कार्यं क्रियते। अधुना न तथा -- ध्वनिप्रवाहः, चित्राणि, चलच्चित्राणि च प्रचुरणि। संस्कृतक्षेत्रेऽपि तादृशी आद्यता आनेतव्या। सद्यः मित्रेण तत्राऽपि प्रयासः क्रियते। सोऽपि जालपुटे स्ववाचा संस्कृतध्वनिम् आरोपितवान्। अवश्यं पुटोऽयं वर्तते इति वार्ता दाववत् प्रसृतं भवति। सर्वे प्रतिदिनं शृण्वन्तु, एतादृशान् पुटान् निर्मान्तु च इति अभिलाषः। संकेतः http://vaak.wordpress.com पार्श्ववर्तिन्यां मञ्जूषायामपि सन्निहितः।
Subscribe to:
Posts (Atom)