
आश्चर्यचकितः अहं तदा उक्तवान् -- किन्तु "सः गच्छति" कर्तरि प्रयोगः एव भवत्या सम्यक् ज्ञातः . तदापि सः प्रयोगः कठिनः ? तदा सा पुनः निवेदितवती -- मम दोषः . कर्तरि-प्रयोगः कर्तरी इव . कर्तरी सर्वं कर्तयति, खण्डनं करोति . एवं प्रति-भागं पठितुं सरलं भवति . तर्हि कर्तरि-प्रयोगः सरलतरः -- इति । हसन् अहम् -- उपमानम् उपमेयम् . . . कस्य अनुसरणम् ? -- इति ।
1 comment:
this joke is realy very good
Post a Comment