इत्यूचिषस्तस्य पदोपकण्ठम्
नीराजयन्तो मकुटप्रभाभिः ।
अवादिषुर्विक्रमदर्पितास्ते
कृताट्टहासध्वनिकम्पितासाः ॥३.१४॥
अन्वयः ॥ इति ऊचिषः तस्य पदोपकण्ठं मकुटप्रभाभिः नीराजयन्तः ते विक्रमदर्पिताः, (अत् एव) कृताट्टहासध्वनिकम्पिताशाः (सन्तः) अवादिषुः॥
विलासिनी ॥ इतीति॥ ते प्रलम्बप्रमुखाः इत्यूचिषः एवम् उक्तवतः तस्य कंसस्य पदोपकण्ठं चरणसमीपं मकुटानां किरीटानां प्रभाभिः नीराजयन्तः नीराजनविधिमिव कुर्वन्तः। पदान्तिके प्रणमतः इत्यर्थः। विक्रमेण स्वपराक्रमेण दर्पिताः सञ्जाताहङ्काराः अत एव कृतेन अट्टहासध्वनिना सिंहानादेन कम्पिताशाः चलितदिगन्ताः सन्तः अवादिषुः उक्तवन्तः॥
तिप्पणीः ॥ पदयोः उपकण्ठं (समीपं) पदोपकण्ठम्। कृतस्य अट्टहासस्य ध्वनिना कम्पिताः आशाः यैः ते कृताट्टहासध्वनिकम्पिताशाः।
Tuesday, June 20, 2006
श्रीकृष्णविलासः ३.१५
किं चिन्तया पार्थिव भुङ्क्ष्व भोगान्
अस्मासु जीवत्सु कुतो रिपुस्ते ।
कथं मयूखेषु परिस्फुरत्सु
सरोजबन्धोस्तमसाऽभिभूतिः ॥३.१५॥
अन्वयः ॥ हे पार्थिव! चिन्तया किम्? भोगान् भुङ्क्ष्व। अस्मासु जीवत्सु (सत्सु) ते रिपुः कुतः? मयूखेषु परिस्फुरत्सु सरोजबन्धोः तमसा अभिभूतिः कथम्?
विलासिनी ॥ उक्तिप्रकारमाह--किमिति॥ हे पार्थिव राजन् चिन्तया किं प्रयोजनम्। विचिन्तयन्दुश्चरितं मदीय--मित्यादि यदुक्तं भवता तथाविधदुश्चिन्ता न कर्तव्येत्यर्थः। भोगान् इच्छानुरूपसुखसाधनानि भुङ्क्ष्व। कामचरानुज्ञायाम् लोट्। अस्मासु मन्त्रिप्रवरेषु सत्सु ते तव रिपुः शत्रुः कुतः कुत्र सम्भवति। अत्र दृष्टान्तमाह--मयूखेषु रश्मिषु परितः सर्वतः स्फुरत्सु प्रदीप्यमानेषु सत्सु सरोजबन्धोः सुर्यस्य तमसा अन्धकारेण अभिभूतिः अभिभवः कथं भवति। तमः कर्तृकात्मापजयः कथं स्यादित्यर्थः।
तिप्पणीः ॥ सरोजानां बन्धुः सरोजबन्धुः।
अस्मासु जीवत्सु कुतो रिपुस्ते ।
कथं मयूखेषु परिस्फुरत्सु
सरोजबन्धोस्तमसाऽभिभूतिः ॥३.१५॥
अन्वयः ॥ हे पार्थिव! चिन्तया किम्? भोगान् भुङ्क्ष्व। अस्मासु जीवत्सु (सत्सु) ते रिपुः कुतः? मयूखेषु परिस्फुरत्सु सरोजबन्धोः तमसा अभिभूतिः कथम्?
विलासिनी ॥ उक्तिप्रकारमाह--किमिति॥ हे पार्थिव राजन् चिन्तया किं प्रयोजनम्। विचिन्तयन्दुश्चरितं मदीय--मित्यादि यदुक्तं भवता तथाविधदुश्चिन्ता न कर्तव्येत्यर्थः। भोगान् इच्छानुरूपसुखसाधनानि भुङ्क्ष्व। कामचरानुज्ञायाम् लोट्। अस्मासु मन्त्रिप्रवरेषु सत्सु ते तव रिपुः शत्रुः कुतः कुत्र सम्भवति। अत्र दृष्टान्तमाह--मयूखेषु रश्मिषु परितः सर्वतः स्फुरत्सु प्रदीप्यमानेषु सत्सु सरोजबन्धोः सुर्यस्य तमसा अन्धकारेण अभिभूतिः अभिभवः कथं भवति। तमः कर्तृकात्मापजयः कथं स्यादित्यर्थः।
तिप्पणीः ॥ सरोजानां बन्धुः सरोजबन्धुः।
श्रीकृष्णविलासः ३.१६
अमातरिश्वानमहव्यवाहम्
असूर्यशीतांशुमवज्रपाणिम् ।
अनच्युतेशानपितामहं च
द्रष्टासि राजन्नचिरेण लोकम् ॥३.१६॥
अन्वयः ॥ हे राजन्! लोकं अचिरेण अमातरिश्वानम् अहव्यवाहम् असूर्यशीतांशुम् अवज्रपाणिम् अनच्युतेशानपितामहं च द्रष्टासि॥
विलासिनी ॥ अमातरिश्वानमिति॥ ये राजन्! त्वं लोकं भुवनं अचिरेण क्षिप्रमेव मातरिश्वा वायुः न विद्यते यत्रापि तादृशं द्रष्टासि द्रक्ष्यसि। एवं उत्तरत्रापि। अविद्यमानः हव्यवाहः अग्निः यत्र। अविद्यमानौ सूर्यशीतांशू यत्र। अविद्यमानः वज्रपाणिः इन्द्रः यत्र। अविद्यमानः अच्युतः विष्णुः ईशानः शिवः पितामहः ब्रह्मा यत्र, तथाविधं द्रष्टासि॥
तिप्पणीः । न विद्यते मातरिश्ना यस्मिन् सः अमातरिश्वानः। न विद्यते हव्यवाहः यस्मिन् सः अहव्यवाहः। अविद्यमानौ सूर्यांशुश्च सूरशीतांशू यस्मिन् सः असूर्यशीताम्शुः। अविद्यमानः वज्रपाणिः यस्मिन् सः अवज्रपाणिः। अविद्यमानाः अच्युतश्च ईशानश्च पितामहश्च अच्युतेशानपितामहाः यस्मिन् सः अनच्युतेशानपितामहः।
असूर्यशीतांशुमवज्रपाणिम् ।
अनच्युतेशानपितामहं च
द्रष्टासि राजन्नचिरेण लोकम् ॥३.१६॥
अन्वयः ॥ हे राजन्! लोकं अचिरेण अमातरिश्वानम् अहव्यवाहम् असूर्यशीतांशुम् अवज्रपाणिम् अनच्युतेशानपितामहं च द्रष्टासि॥
विलासिनी ॥ अमातरिश्वानमिति॥ ये राजन्! त्वं लोकं भुवनं अचिरेण क्षिप्रमेव मातरिश्वा वायुः न विद्यते यत्रापि तादृशं द्रष्टासि द्रक्ष्यसि। एवं उत्तरत्रापि। अविद्यमानः हव्यवाहः अग्निः यत्र। अविद्यमानौ सूर्यशीतांशू यत्र। अविद्यमानः वज्रपाणिः इन्द्रः यत्र। अविद्यमानः अच्युतः विष्णुः ईशानः शिवः पितामहः ब्रह्मा यत्र, तथाविधं द्रष्टासि॥
तिप्पणीः । न विद्यते मातरिश्ना यस्मिन् सः अमातरिश्वानः। न विद्यते हव्यवाहः यस्मिन् सः अहव्यवाहः। अविद्यमानौ सूर्यांशुश्च सूरशीतांशू यस्मिन् सः असूर्यशीताम्शुः। अविद्यमानः वज्रपाणिः यस्मिन् सः अवज्रपाणिः। अविद्यमानाः अच्युतश्च ईशानश्च पितामहश्च अच्युतेशानपितामहाः यस्मिन् सः अनच्युतेशानपितामहः।
श्रीकृष्णविलासः ३.१७
इत्यूचिषस्तानुचितोपचारैः
सम्भाव्य कृत्येषु समादिदेशः ।
स देवकीमानकदुन्दुभिं च
विमोचयामास च बन्धनस्थौ ॥३.१७॥
अन्वयः ॥ सः इति ऊचिषः तान् उचितोपचारैः सम्भाव्य कृत्येषु समादिदेश। बन्धनस्थौ देवकीं आनकदुन्दुभिं च विमोचयामास च॥
विलासिनी ॥ इतीति॥ सः कंसः इत्यूचिषः एवम् उक्तवतः तान् प्रलम्बादीन् उचितैः योग्यैः उपचारैः अन्नपानाभरणादिसम्मानैः सम्भाव्य पूजयित्वा कृत्येषु जगद्ध्वंसनरूपकार्येषु समादिदेश सम्यक् नियुक्तवान्। बन्धनस्थौ बन्दने स्थितौ आनकदुन्दुभिं च विमोचयामास विगतबन्धौ कृतवान् च॥
तिप्पणीः ॥ उचितः उपचारः उचितोपचारः॥
सम्भाव्य कृत्येषु समादिदेशः ।
स देवकीमानकदुन्दुभिं च
विमोचयामास च बन्धनस्थौ ॥३.१७॥
अन्वयः ॥ सः इति ऊचिषः तान् उचितोपचारैः सम्भाव्य कृत्येषु समादिदेश। बन्धनस्थौ देवकीं आनकदुन्दुभिं च विमोचयामास च॥
विलासिनी ॥ इतीति॥ सः कंसः इत्यूचिषः एवम् उक्तवतः तान् प्रलम्बादीन् उचितैः योग्यैः उपचारैः अन्नपानाभरणादिसम्मानैः सम्भाव्य पूजयित्वा कृत्येषु जगद्ध्वंसनरूपकार्येषु समादिदेश सम्यक् नियुक्तवान्। बन्धनस्थौ बन्दने स्थितौ आनकदुन्दुभिं च विमोचयामास विगतबन्धौ कृतवान् च॥
तिप्पणीः ॥ उचितः उपचारः उचितोपचारः॥
श्रीकृष्णविलासः ३.१८
लब्ध्वा निधानं न तथा दरिद्रो
गतिं समासाद्य तथा न पङ्गुः ।
तथा न चान्धो दृशमाप्य हृष्येत् ।
यथाऽऽप्तपुत्रस्स जहर्ष नन्दः ॥३.१८॥
अन्वयः ॥ आप्तपुत्रः सः नन्दः यथा जहर्ष तथा दरिद्रः धनं लब्ध्वा न हृष्येत्, पङ्गुः गतिः समाराद्य तथा न हृष्येत्, अन्धश्च दृशम् आप्य तथा न हृष्येत्॥
विलासिनी ॥ आप्तपुत्रः प्राप्ततनयोत्पत्तिः सः नन्दः नन्दगोपः यथा येन प्रकारेण जहर्षं दृष्टवान् तथा तादृशप्रकारं दरिद्रः निर्धनः निधानं निक्षेपकुम्भं लब्ध्वाऽपि न हृष्येत् हृष्टः न भवेत्। तथा पङ्गुः पदाखञ्जः गतिं स्वच्छन्दगमनं समासाद्य प्राप्य न हृष्येत्। तथा अन्धः नष्टलोचनः दृशं दर्शनम् अवाप्य लब्ध्वा च न हृष्येदिति। एषां यः हर्षः भवेत् ततोऽधिको नन्दस्य हर्षः अभूदित्यर्थः॥
तिप्पणीः ॥ आप्तः पुत्रः येन सः आप्तपुत्रः।
गतिं समासाद्य तथा न पङ्गुः ।
तथा न चान्धो दृशमाप्य हृष्येत् ।
यथाऽऽप्तपुत्रस्स जहर्ष नन्दः ॥३.१८॥
अन्वयः ॥ आप्तपुत्रः सः नन्दः यथा जहर्ष तथा दरिद्रः धनं लब्ध्वा न हृष्येत्, पङ्गुः गतिः समाराद्य तथा न हृष्येत्, अन्धश्च दृशम् आप्य तथा न हृष्येत्॥
विलासिनी ॥ आप्तपुत्रः प्राप्ततनयोत्पत्तिः सः नन्दः नन्दगोपः यथा येन प्रकारेण जहर्षं दृष्टवान् तथा तादृशप्रकारं दरिद्रः निर्धनः निधानं निक्षेपकुम्भं लब्ध्वाऽपि न हृष्येत् हृष्टः न भवेत्। तथा पङ्गुः पदाखञ्जः गतिं स्वच्छन्दगमनं समासाद्य प्राप्य न हृष्येत्। तथा अन्धः नष्टलोचनः दृशं दर्शनम् अवाप्य लब्ध्वा च न हृष्येदिति। एषां यः हर्षः भवेत् ततोऽधिको नन्दस्य हर्षः अभूदित्यर्थः॥
तिप्पणीः ॥ आप्तः पुत्रः येन सः आप्तपुत्रः।
श्रीकृष्णविलासः ३.१९
तपने चरमाचलं प्रपन्ने
तमसा च स्थगितेषु दिङ्मुखेषु ।
यमुनातटवासिनं तमूचे
वसुदेवः प्रतिपद्य नन्दतोपम् ॥३.१९॥
अन्वयः ॥ तपने चरमाचलं प्रपन्ने (सति), दिङ्मुखेषु तमसा स्थगितेषु च (सत्सु), वसुदेवः यमुनातटवासिनं नन्दगोपं प्रतिपद्य तम् ऊचे ॥
विलासिनी ॥ तपन इति॥ तपने सूर्ये चरमाचलम् अस्ताचलं प्रपन्ने प्राप्ते सति तमसा अन्धकारेण दिङ्मुखेषु दिगन्तरेषु च स्थगितेषु आच्छदितेषु सत्सु वसुदेवः यमुनातटे वस्तुं शीलमस्येति तथाभूतं तनयोत्पत्तिहृष्टं नन्दगोपं प्रतिपद्य प्राप्य बहुमान्य च। "प्रतिपत्तिस्तु गौरवे। प्राप्ता"विति वचनात्। ऊचे उक्तवान्। वसन्तमालिकावृत्तमिदम्। विषये ससजा गुरू समे चेत् समरा यश्च वसन्तमालिका स्या--दिति लक्षणात्॥
तमसा च स्थगितेषु दिङ्मुखेषु ।
यमुनातटवासिनं तमूचे
वसुदेवः प्रतिपद्य नन्दतोपम् ॥३.१९॥
अन्वयः ॥ तपने चरमाचलं प्रपन्ने (सति), दिङ्मुखेषु तमसा स्थगितेषु च (सत्सु), वसुदेवः यमुनातटवासिनं नन्दगोपं प्रतिपद्य तम् ऊचे ॥
विलासिनी ॥ तपन इति॥ तपने सूर्ये चरमाचलम् अस्ताचलं प्रपन्ने प्राप्ते सति तमसा अन्धकारेण दिङ्मुखेषु दिगन्तरेषु च स्थगितेषु आच्छदितेषु सत्सु वसुदेवः यमुनातटे वस्तुं शीलमस्येति तथाभूतं तनयोत्पत्तिहृष्टं नन्दगोपं प्रतिपद्य प्राप्य बहुमान्य च। "प्रतिपत्तिस्तु गौरवे। प्राप्ता"विति वचनात्। ऊचे उक्तवान्। वसन्तमालिकावृत्तमिदम्। विषये ससजा गुरू समे चेत् समरा यश्च वसन्तमालिका स्या--दिति लक्षणात्॥
श्रीकृष्णविलासः ३.२०
तपसा तव नन्दगोप मन्ये
फलितं जन्मसहस्रसञ्चितेन ।
ऋणमन्त्यमपोहितुं त्वदीयम्
यदयं पुत्रनिधिः समाविरासीत् ॥३.२०॥
अन्वयः ॥ (हे) नन्दगोप! तव जन्मसहस्रसञ्चितेन तपसा फलितं (इति) मन्ये, यत् त्वदीयम् अन्त्यं ऋणम् अपोहितुम् अयं पुत्रनिधिः, आविरासीत् ॥
विलासिनी ॥ तपसेति॥ हे नन्दगोप! तव जन्मसहस्रेषु बहुषु जन्मान्तरेषु सञ्चितेन समूहीहृतेन तपसा फलितं फलं दर्शितमिति अहं मन्ये कल्पयामि। यत् यस्मात् कारणात् पुत्र एव निधिः निक्षेपः अन्त्यं ऋणं पितृविषयं सन्तत्या निष्क्रेतव्यं त्वदीयं तव ऋणम् अपोहितुं निराकर्तुं सम्यक् आविरासीत् आविर्भूतः। लब्ध्वनिक्षेपेण किं दुर्लभं ऋणमोचनमिति द्योत्यते॥
तिप्पणीः ॥ जन्मसहस्रेषु सञ्चितं जन्मसहस्रसञ्चितम्।
फलितं जन्मसहस्रसञ्चितेन ।
ऋणमन्त्यमपोहितुं त्वदीयम्
यदयं पुत्रनिधिः समाविरासीत् ॥३.२०॥
अन्वयः ॥ (हे) नन्दगोप! तव जन्मसहस्रसञ्चितेन तपसा फलितं (इति) मन्ये, यत् त्वदीयम् अन्त्यं ऋणम् अपोहितुम् अयं पुत्रनिधिः, आविरासीत् ॥
विलासिनी ॥ तपसेति॥ हे नन्दगोप! तव जन्मसहस्रेषु बहुषु जन्मान्तरेषु सञ्चितेन समूहीहृतेन तपसा फलितं फलं दर्शितमिति अहं मन्ये कल्पयामि। यत् यस्मात् कारणात् पुत्र एव निधिः निक्षेपः अन्त्यं ऋणं पितृविषयं सन्तत्या निष्क्रेतव्यं त्वदीयं तव ऋणम् अपोहितुं निराकर्तुं सम्यक् आविरासीत् आविर्भूतः। लब्ध्वनिक्षेपेण किं दुर्लभं ऋणमोचनमिति द्योत्यते॥
तिप्पणीः ॥ जन्मसहस्रेषु सञ्चितं जन्मसहस्रसञ्चितम्।
श्रीकृष्णविलासः ३.२१
इह खेलति पूतनेति कृत्या
शिशुहत्यानिरता पुरोपकण्ठे ।
तदहर्निशमत्र रक्षणीयो
नयनानन्दकरः सुतस्त्वयाऽयम् ॥३.२१॥
अन्वयः ॥ इह पुरोपकण्ठे शिशुहत्यानिरता पूतना इति कृत्वा खेलति, तत् अत्र त्वया नयनानन्दकरः अयं सुतः अहर्निशं रक्षणीयः॥
विलासिनी ॥ इहेति॥ इह अस्मिन् प्रदेशे पुरस्य उपकण्ठे समीपे शिशुहत्यायां बालवधे नितरा तत्परा पूतनेति पूतनाख्या कृत्या पिशाची खेलति सलीलं सञ्चरति। शिशुमारणमेव अस्याः क्रीडेति भावः। तत् तत्माद्धेतोः अत्र अस्मिन् समये त्वया नयनयोः आनन्दकरः अयं सुतः पुत्रः अहर्निशं अहनि निशायां च रक्षणीयः रक्षितुमर्हः॥
तिप्पणीः ॥ पुरस्य उपकण्ठः पुरोपकण्ठः। शिशुहत्यायां निरता शिशुहत्यानिरता। अहनि निशायां च अहर्हिशम्॥
शिशुहत्यानिरता पुरोपकण्ठे ।
तदहर्निशमत्र रक्षणीयो
नयनानन्दकरः सुतस्त्वयाऽयम् ॥३.२१॥
अन्वयः ॥ इह पुरोपकण्ठे शिशुहत्यानिरता पूतना इति कृत्वा खेलति, तत् अत्र त्वया नयनानन्दकरः अयं सुतः अहर्निशं रक्षणीयः॥
विलासिनी ॥ इहेति॥ इह अस्मिन् प्रदेशे पुरस्य उपकण्ठे समीपे शिशुहत्यायां बालवधे नितरा तत्परा पूतनेति पूतनाख्या कृत्या पिशाची खेलति सलीलं सञ्चरति। शिशुमारणमेव अस्याः क्रीडेति भावः। तत् तत्माद्धेतोः अत्र अस्मिन् समये त्वया नयनयोः आनन्दकरः अयं सुतः पुत्रः अहर्निशं अहनि निशायां च रक्षणीयः रक्षितुमर्हः॥
तिप्पणीः ॥ पुरस्य उपकण्ठः पुरोपकण्ठः। शिशुहत्यायां निरता शिशुहत्यानिरता। अहनि निशायां च अहर्हिशम्॥
श्रीकृष्णविलासः ३.२२
अथवा किमिवास्यते त्वयाऽस्मिन्
निजमुत्सृज्य पदं पुरोपकण्ठे ।
सविधे न वसन्ति बुद्धिमन्तः
फणिनो वायुसखस्य भूपतेश्च ॥३.२२॥
अन्वयः ॥ अथवा त्वया निजं पदम् उत्सृज्य अस्मिन् पुरोपकण्ठं किमिव आस्यते? बिद्धिमन्तः फणिनः, वायुसखस्य भूपतेश्च सविधे न वसन्ति॥
विलासिनी ॥ अन्यच्च। राजकुलसञ्चारोऽप्यनुचितम् इत्याह -- अथवेति॥ अथवेति पक्षान्तरद्योतकमव्ययम्। त्वया निजम् आत्मीयं पदं स्थानं गोकुलम् उत्सृज्य उपेक्ष्य अस्मिन् पुरस्य उपकण्ठे राजधान्याः समीपे किमिव किमर्थम्। किमिवेत्येकमव्ययम्। आस्यते स्थीयते। तत् असाम्प्रतमित्याह--बुद्धिमन्तः मतिमन्तः विवेकिन इत्यर्थः। फणिनः सर्पस्य, वायुसखस्य अग्नेः, भूपतेः राज्ञश्च सविधे सन्निधौ न वसन्ति न वासं कुर्वन्ति। अपायस्य अतिसुलभत्वादिति भावः॥
तिप्पणीः ॥ वायोः सखा वयुसखः। भुवः पतिः भूपतिः।
निजमुत्सृज्य पदं पुरोपकण्ठे ।
सविधे न वसन्ति बुद्धिमन्तः
फणिनो वायुसखस्य भूपतेश्च ॥३.२२॥
अन्वयः ॥ अथवा त्वया निजं पदम् उत्सृज्य अस्मिन् पुरोपकण्ठं किमिव आस्यते? बिद्धिमन्तः फणिनः, वायुसखस्य भूपतेश्च सविधे न वसन्ति॥
विलासिनी ॥ अन्यच्च। राजकुलसञ्चारोऽप्यनुचितम् इत्याह -- अथवेति॥ अथवेति पक्षान्तरद्योतकमव्ययम्। त्वया निजम् आत्मीयं पदं स्थानं गोकुलम् उत्सृज्य उपेक्ष्य अस्मिन् पुरस्य उपकण्ठे राजधान्याः समीपे किमिव किमर्थम्। किमिवेत्येकमव्ययम्। आस्यते स्थीयते। तत् असाम्प्रतमित्याह--बुद्धिमन्तः मतिमन्तः विवेकिन इत्यर्थः। फणिनः सर्पस्य, वायुसखस्य अग्नेः, भूपतेः राज्ञश्च सविधे सन्निधौ न वसन्ति न वासं कुर्वन्ति। अपायस्य अतिसुलभत्वादिति भावः॥
तिप्पणीः ॥ वायोः सखा वयुसखः। भुवः पतिः भूपतिः।
श्रीकृष्णविलासः ३.२३
प्रतिवेदि निविष्टपूर्णकुम्भम्
विलसत्तोरणमुज्वलत्प्रदीपम् ।
व्रज गोकुलमाकुलं प्रजाभिः
भवदीयागमनप्रहर्षिणीभिः ॥३.२३॥
अन्वयः ॥ (त्वं) प्रतिवेदि निविष्टपूर्णकुम्भं विलसत्तोरणम् उज्वलत्प्रदीपं भवदीयागमनप्रहर्षिणीभिः प्रजाभिः आकुलं गोकुलं व्रज॥
विलासिनी ॥ अस्मिन् समये तु विशेषतः न परित्याज्यं गोकुलमित्याह--प्रतिवेदीति॥ त्वं गोकुलं गोष्ठं व्रज गच्छ। प्राप्तकाले लोट्। तदागमने तत्र सभाव्यमानविशेषमाह विशेषचतुष्टयेन--प्रतिवेदि वेदिषु निविष्टपूर्णकुम्भं निहितकनकादिपूर्णकलशं विलसत्तोरणम् उच्छ्रितधजादिना शोभमानबहिर्द्वारम्। तोरणोऽस्त्रीबहिर्द्वार--मित्यमरः। उज्वलन्तः प्रज्वलनः प्रदीपाः यस्मिन् तथाभ्तम्। भवदीयेन आगमनेन हेतुना प्रहर्षिणीभिः प्राप्तहर्षशीलाभिः प्रजाभिः गोपगोपीजनैः आकुलं सङ्कीर्णम्। भवत्प्राप्तावेवं भविष्यतीत्यर्थः॥
तिप्पणीः ॥ वेद्यां वेद्यां प्रतिवेदि। निविष्टाः पूर्णकुम्भाः यस्मिन् तत् निविष्टपूर्णकुम्भम्। विलसत् तोरणं यस्मिन् तत् विलसत्तोरणम्। उज्वलन्तः प्रदीपाः यस्मिन् तत् उज्ज्वलत्प्रदीपम्।
विलसत्तोरणमुज्वलत्प्रदीपम् ।
व्रज गोकुलमाकुलं प्रजाभिः
भवदीयागमनप्रहर्षिणीभिः ॥३.२३॥
अन्वयः ॥ (त्वं) प्रतिवेदि निविष्टपूर्णकुम्भं विलसत्तोरणम् उज्वलत्प्रदीपं भवदीयागमनप्रहर्षिणीभिः प्रजाभिः आकुलं गोकुलं व्रज॥
विलासिनी ॥ अस्मिन् समये तु विशेषतः न परित्याज्यं गोकुलमित्याह--प्रतिवेदीति॥ त्वं गोकुलं गोष्ठं व्रज गच्छ। प्राप्तकाले लोट्। तदागमने तत्र सभाव्यमानविशेषमाह विशेषचतुष्टयेन--प्रतिवेदि वेदिषु निविष्टपूर्णकुम्भं निहितकनकादिपूर्णकलशं विलसत्तोरणम् उच्छ्रितधजादिना शोभमानबहिर्द्वारम्। तोरणोऽस्त्रीबहिर्द्वार--मित्यमरः। उज्वलन्तः प्रज्वलनः प्रदीपाः यस्मिन् तथाभ्तम्। भवदीयेन आगमनेन हेतुना प्रहर्षिणीभिः प्राप्तहर्षशीलाभिः प्रजाभिः गोपगोपीजनैः आकुलं सङ्कीर्णम्। भवत्प्राप्तावेवं भविष्यतीत्यर्थः॥
तिप्पणीः ॥ वेद्यां वेद्यां प्रतिवेदि। निविष्टाः पूर्णकुम्भाः यस्मिन् तत् निविष्टपूर्णकुम्भम्। विलसत् तोरणं यस्मिन् तत् विलसत्तोरणम्। उज्वलन्तः प्रदीपाः यस्मिन् तत् उज्ज्वलत्प्रदीपम्।
Subscribe to:
Posts (Atom)