Thursday, August 03, 2006
सुभाषितम् - कुलस्यार्थे
ग्रामम् जनपदस्यार्थे आत्मार्थे पृथिवीम् त्यजेत् ॥
त्यजेत् - sacrifice / abandon. अर्थे - for the sake of. कुलस्य (कुलम् ६) - of a family. एकम् (२) - one person. ग्रामस्य (ग्रामम्, ६) - of a village. कुलम् (२) - a family. जनपदस्य (जनपदः, ६) - of a nation. ग्रामम् (२) - a village. आत्मार्थे (आत्मनः अर्थे) - for the sake of oneself. पृथिवीम् (२) - the world.
For the well-being of the family, forsake one person;
For the well-being of the village, forsake a family;
For the well-being of the nation, forsake a village;
but . . .
To save oneself, forsake the world
31 May 05: http://www.geocities.com/prashanth_k_blr/Subhashitani/
सुभाषितम् - कोऽन्धः
को मूको यः काले प्रियाणि वक्तुं न जानाति ॥
कः - who. अन्धः - blind man. यः - he. अकार्यतः - who performs improper deeds. बधिरः - deaf man. न - does not शृणोति - listen to. हितानि (हितम्, २, बहु) - advice. मूकः - mute. काले - at the right time. न - does not जानाति - know. वक्तुम् - to say. प्रियाणि [वाक्यानि] - sweet [words].
Who is blind? He who acts improperly.
Who is deaf? He who does not listen to advice.
Who is mute? He who does not know how to speak sweetly when the time arises.
16 May 05 - http://www.geocities.com/prashanth_k_blr/Subhashitani/
सुभाषितम् - अलि-शुक-भ्रान्तिः
सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥
भ्रान्त्या (भ्रान्तिः, ३) - mistaking it to be. मुकुल (मुकुलम्) - the bud. पलाश (पलाशः) - of the palasha tree. अलिः - a scorpion. पतति - falls. तुण्डे (तुण्डम्) - into the beak शुक (शुकः) of a parrot. सः अपि - he (the parrot) also. भ्रान्त्या (भ्रान्तिः, ३) - mistaking it to be. फल (फलम्) - the fruit. जम्बू - of the jambu tree. इच्छति - wants. धर्तुम् - to eat (support) it.
A scorpion falls into the beak of a parrot, mistaking it to be the bud of the palasha tree; the parrot wants to eat this scorpion, mistaking it to be the fruit of the jambu tree! thus, all is not always what it seems!
05 July 06 - http://www.geocities.com/prashanth_k_blr/Subhashitani/
सुभाषितम् - बुद्धिः
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकासते बुद्धिः ॥
यः - that person who. पठति - reads. लिखति - writes. पश्यति - observes. परिपृच्छति - enquires. उपाश्रयति - leans upon. पण्डितान् (पण्डितः, २, बहु) - scholars. तस्य - his. बुद्धिः - intellect. विकासते - blooms. इव - like. नलिनी-दलम् - the petals of a lotus flower. किरणैः (किरणः, ३, बहु) - by the rays. दिवाकर (दिवाकरः) - of the sun.
He who reads and writes; observes and enquires; and leans upon [the knowledge of] scholars. His intellect ever blossoms, like the petals of the lotus which open spontaneously in sunshine.
10 Feb 06 - http://www.geocities.com/prashanth_k_blr/Subhashitani/
सुभाषितम् - त्रीणि रत्नानि
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥
पृथिव्याम् (पृथिवी, ७) - in the world, [सन्ति - there are] त्रीणि - three. रत्नानि (रत्नम्, बहु) - jewels. जलम् - water. अन्नम् - food. सुभाषितम् - wise sayings. पाषाण-खण्डेषु (खण्डः, ७, बहु) - pieces of stone (diamonds). विधीयते - are said to be. रत्नसंज्ञा - on par with these jewels. मूढैः (मूढः, ३, बहु) by fools.
Water, food and subhashitas are the three jewels of this world.
Only fools claim pices of stone (diamonds) to be on par with these.
2 May 05 - http://www.geocities.com/prashanth_k_blr/Subhashitani/
सुभाषितम् - आद्यभाषा
मन्त्राणां तन्त्रसूत्राणामाद्यभाषाऽस्ति संस्कृतम् ॥
वेदान्तानाम् (वेदान्तः, ६, बहु) - for the upanishads. पुराणानाम् (पुराणः, ६, बहु) - for the ancient stories. शास्त्राणाम् (शास्त्रः, ६, बहु) - for the sciences. तथा एव च - and so also, मन्त्राणाम् (मन्त्रः, ६, बहु) - for the mantras. तन्त्र-सूत्राणाम् (मन्त्रः, सूत्रः, ६, बहु) - for the tantras & sutras. आद्य-भाषा - the first/unparalleled language. अस्ति - is. संस्कृतम् - sanskrit.
That unparalled language of vedanta, purana and shastra;
also the unparalled language of mantra, tantra and sutras;
that ancient, unparalleled, most excellent language is . . . . ;
samskritam (sanskrit).
26 July 06 - http://www.geocities.com/prashanth_k_blr/Subhashitani/
Tuesday, August 01, 2006
Writing Sanskrit Unicode Documents
- Click on http://www.baraha.com/download/baraha70.exe
- Run the link from (1) and follow the prompts
- From the start menu, open "Baraha Direct 7.0". A taskbar icon will appear
- Find the new icon, and set the language to "Sanskrit" --> "Unicode"
- Use F11 to toggle Sanskrit mode on & off
The Baraha transliteration map is quite intuitive, and is given below:
- oum a A i I u U [[ Ru RU ~Lu ~LU ]] e ai o au aM aH
- ka kha ga gha ~ga
- ca Cha ja jha ~ja
- Ta Tha Da Dha Na
- ta tha da dha na
- pa pha ba bha ma
- ya ra la va
- sha Sha sa ha
- kSha La j~ja
You can now type directly into unicode aware applications such as Internet Explorer, Word etc. Some users (like me) have problems directly typing in Microsoft Office applications. Text will appear as boxes. Select the Text, and change the font to 'CDAC-GISTYogesh' (If you don't have this font install, please see http://kalidasa.blogspot.com/2006/08/reading-sanskrit-unicode-documents.html). Sanskrit text should now appear! Now you can continue direct editing / typing directly.
However, this direct entry works quite well with Internet Explorer and Firefox (and thus, web-mail applications including hotmail, yahoo mail and gmail) as well as online blogs (including live spaces, blogger), and IM software (including MSN Messenger, Google Talk).
Note: Direct entry into Internet Explorer is broken in Vista. I am informed that this is due to the way in which the Baraha author chose to implement the keyboard hooks. Hopefully baraha will be updated with Vista support shortly.
Reading Sanskrit Unicode Documents
Following the steps in this post will allow you to view sanskrit documents written in unicode (including this blog!). If you are using Windows 2000, you may need to install the optional windows unicode support to get this to work. Some versions of windows come with the 'Mangal' font, but it is really quite ugly. By following the steps below, you will have a *much* better experience !
Step 01: Install the yogesh font
- Install yogesh font from http://tdil.mit.gov.in/download/GISTYogeshN.zip
- Unzip the contents of the zip file to a temporary folder (not the desktop)
- Start Menu --> Control Panel (Classic View) --> Fonts
- Open My Computer. Go to the location from (2) where the files were unzipped
- Drag and Drop the files from (4) into the 'Fonts' windows from (3)
Step 02: Regional Language Support (sometimes necessary)
- Control Panel -> Regional and Language Options -> Languages.
- Check the box which says Install files for complex script and right-to-left languages (including Thai)
- Click OK
Step 03: Change Default Devanagari Font (Internet Explorer)
- Tools --> Internet Options
- Click 'Fonts' button
- Next to 'Language script', select 'Devanagari'
- Under 'Web page font', select 'CDAC-GISTYogesh'
- Now, sanskrit unicode documents should display correctly using new font
- If some pages still do not display correctly
(a) Open the web page in Internet Explorer
(b) View --> Encoding --> Unicode (UTF-8)
Step 04: Firefox Users Only: Change Default Devanagari Font:
- Tools --> Options --> Content
- Fonts & Colors --> Click 'Advanced' button
- Next to 'Fonts For', select 'Devanagari'
- Set Serif, Sans-serif and Monospace options to 'CDAC-GISTYogesh
- Now, sanskrit unicode documents should display correctly using new font
- If some pages still do not display correctly
(a) Open the web page in firefox
(b) View --> Character Encoding --> Unicode (UTF-8)
Thursday, July 20, 2006
रघुवंशः १.१
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥१॥
पदच्छेदः -- वाक्-अर्थौ , इव , सम्पृक्तौ , वाक्-अर्थ-प्रतिपत्तये , जगतः, पितरौ , वन्दे , पार्वती-परमेश्वरौ ॥
अन्वयः -- (अहं) वागर्थ-प्रतिपत्तये वागर्थौ इव सम्पृक्तौ जगतः पितरौ पार्वती-परमेश्वरौ वन्दे ॥
वाच्यपरिवर्तनम् -- (मया) वागर्थ-प्रतिपत्तये वागर्थौ इव सम्पृक्तौ जगतः पितरौ पार्वती-परमेश्वरौ वन्द्येते ॥
भावार्थः -- अहं विशिष्ट-शब्दार्थयोः सम्यक्-ज्ञानार्थं शब्दार्थौ इव नित्य-सम्मिश्रौ संसारस्य मातापितरौ शिवा-शिवौ भक्त्या नमस्करोमि ॥
For the right comprehension of words and their senses, I salute Parvati and Parameshwara, the parents of the world, who are perpetually united like words and their meanings.
वागर्थ-प्रतिपत्तये - for the right comprehension of words and their senses ॥ वन्दे - I salute ॥ पार्वती-परमेश्वरौ - Parvati and Parameshwara ॥ जगतः पितरौ - the parents of the world ॥ सम्पृक्तौ - who are perpetually united ॥ वागर्थौ इव - like words and their meanngs ॥
व्याख्या -- अहं पार्वतीपरमेश्वरौ वन्दे । कथं भूतौ पार्वतीपरमेश्वरौ ? सम्पृक्तौ, सम्मिलितौ एकीभूतौ । कौ इव ? नित्यसम्बद्धौ वागर्थौ इव । कस्मै प्रयोजनाय ? वागर्थप्रतिपत्तये, विशिष्टयोः शब्दार्थयोः अवगमनाय । पार्वती च परमेश्वरः च, पार्वती-परमेश्वरौ । पार्वतीं पाति रक्षति इति पार्वतीपः, रमायाः लक्ष्म्याः ईश्वरः रमेश्वरः, पार्वतीपः च रमेश्वरः च पार्वतीप-रमेश्वरौ, हरिहरौ । पुनः कथं भूतौ ? जगतः पितरौ । माता च पिता च पितरौ । {मातापित्रॊः इति एकशेषः ।} वाक् च अर्थः च वागर्थौ तौ इव । {इवेन सह नित्यसमासः विभक्त्यलोपः च इति । इवेन सह ऐकपद्यं, विभक्तेः अलोपः च ।} वागर्थौ इव । वाचाम् अर्थः यत्र सः वागर्थः, काव्यम् । तस्य प्रतिपत्तिः निष्पत्तिः, सम्पूर्णता । तस्यै वागर्थ-प्रतिपत्तये काव्य-निष्पत्तये इति अर्थः । उभयोः किम् इति नमस्कारः ? --
शिवा शब्दमयी प्रोक्ता शम्भुश्चार्थमयः स्मृतः ।
अतः शब्दार्थनिष्पतिसिद्धये तौ नतौ मया ॥
कथं मातुः पूर्वं नतिः ? अभ्यर्चितत्वात् पितुः युज्यते, यः च अर्चितं द्वयोः इति स्ववचनात्, कवेः देवी-नाम्ना प्रसिद्धत्वात् तत्प्रसाद-प्राप्त-महत्त्वात् च शिवाभ्यर्चिता । अन्यच्च्-
पतितोऽपि पिता त्याज्यो माता नैव च नैव च !
गर्भाधारणपोषाभ्यां ताभ्यां माता गरीयसी ॥
I salute Parvati and Parameshwara, who are ever linked and united like a word and its intended meaning. For what reason? For the correct understanding of a word’s import. Or, in a secondary sense, parvatipa-rameshwarau may be understood as Shiva and Vishnu. They are the progenitors of the world. In order to complete this kavya successfully, I salute them.
रघुवंशः १.२
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥२॥
पदच्छेदः -- क्व , सूर्य-प्रभवः , वंशः , क्व , च , अल्प-विषया , मतिः, तितीर्षुः , दुस्तरं , मोहात् , उडुपेन , अस्मि , सागरम् ॥
अन्वयः -- सूर्य-प्रभवः वंशः क्व, अल्पविषया (मम) मतिः च क्व; (अहं) दुस्तरं सागरं मोहात् उडुपेन तितीर्षुः अस्मि ॥
वाच्यपरिवर्तनम् -- सूर्यप्रभवेण वंशेन क्व (भूयते) अल्पविषयया (मम) मत्या च क्व (भूयते) दुस्तरं सागरं मोहात् उडुपेन तितीर्षुणा (मया) भूयते॥
भावार्थः -- सूर्य-वंशम् एतावत् विशालं मम च बुद्धिः अल्पा । उभयोः महदन्तरम् । वंशस्य वर्णनं कर्तुम् अशक्ता मम बुद्धिः । यथा सः पुरुषः यः तृणादि-निर्मितया नैकया सागरं तरितुम् इच्छति हास्यास्पदं भवति तथैव अहं यः ईदृशं दुस्साहसं करोमि हास्यास्पदम् अस्मि ॥
There is great difference between my intellect of limited scope and the enacted race sprung from the Sun. It is under a delusion that I am desirous of crossing, by means of a raft, the ocean so difficult to be passed over.
क्व - where is ॥ सूर्य-प्रभवः वंशः - the race sprung from the Sun ॥ क्व च - and where is ॥ (मम) अल्पविषया मतिः - my limited intellect ॥ मोहात् - Under a delusion ॥ तितीर्षुः अस्मि - I am desirous of crossing ॥ उडुपेन - by means of a raft ॥ सागरं - the ocean ॥ दुस्तरं - so difficult (to traverse) ॥
व्याख्या -- क्व कुत्र । सूर्यप्रभवः वंशः क्व, अल्पविषया मे मम मतिः च क्व? द्वौ क्व-शब्दौ महदन्तरं सूचयतः । सूर्यवंशं आकलयितुं न शक्नोमि इति अर्थः । मोहात् अज्ञानात् (शक्य-अशक्य-विवेक-अभावात्) उडुपेन काण्ड-प्लवेन तृणादि-निर्मितेन प्लवेन वा दुस्तरं तरितुम् अशक्यं सागरं समुद्रं तितीर्षुः अस्मि । तरितुम् इच्छुः तितीर्षुः । प्रभवति अस्मात् इति प्रभवः । सूर्यः प्रभवः यस्य सः सूर्यप्रभवः । अल्पः विषयः ग्राह्यः यस्याः सा अल्पविषया मम मे मतिः । दुःखेन तरितुं शक्यं दुस्तरम् अल्पमतित्वे रघुवंश-वर्णनम् उडुपेन सागर-तरणवत् दुष्करम् इति भावः। सूर्यवंशजातानां महतां चरितं स्वल्प-मतीनां चिन्तयितुम् अपि अशक्यम् इति भावः ॥
There is great difference between my intellect of limited scope and the enacted race sprung from the Sun. It is such that I am unable to to describe this race. Out of delusion, by means of a raft-like incapable mind, I am desirous of crossing an ocean. Describing the greatness of this race should not even be thought of by one whose mind is as inferior as myself.