Thursday, April 20, 2006

कुमारसम्भवम् १.१

अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी वगाह्य
स्थितः पृथिव्या इव मानदण्डः ॥१.१॥

अन्वयः ॥ उत्तरस्यां दिशि हिमालयः नाम नगाधिराजः पूर्वापरौ तोयनिधी वगाह्य पृथिव्याः मानदण्डः इव स्थितः अस्ति।

पुंसवनी ॥ उत्तरककुभिः देवतास्वरूपो हिमालयनामकः पर्वतश्रेष्ठः पूर्वसमुद्रादारभ्य पश्चिमसमुद्रपर्यन्तं विस्तीर्णः, भूमेः परिच्छेदको दण्डः इव वर्तत इत्यर्थः। मानदण्डः हि मेयेन तुल्यपरिमाणो भवतीति यावत्।

उत्तरस्याम्=उदीच्याम्; दिशि=आशायाम्; देवतात्मा=देवतास्वरूपः; हिमालयो नाम=हिमालय इति प्रसिद्धः; नगाधिराजः=पर्वतराजः; पूर्वापरौ=पूर्वपश्चिमौ; तोयनिधी=समुद्रौ; वगाह्य=प्रविश्य; पृथिव्याः=भूमेः; मानदण्ड इव=परिच्छेदकदण्डः इव; स्थितः=अवस्थितः; अस्ति=वर्तते।

देवा आत्मा यस्य सः देवतात्मा। हिमानाम् आलयः हिमालयः। न गच्छन्तीति नगाः, अधिको राजा अधिराजः; नगानाम् अधिराजः नगाधिराजः। पूर्वश्च अपरश्च पूर्वापरौ। तोयानां निधिः तोयनिधिः। मानस्य दण्डः मानदण्डः, अथवा मानश्च असौ दण्डः मानदण्डः॥

कुमारसम्भवम् १.२

यं सर्वशैलाः परिकल्प्य वत्सम्
मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च
पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥१.२॥

अन्वयः ॥ सर्वशैलाः यं वत्सं परिकल्प्य दोहदक्षे मेरौ दोग्धरि स्थिते (सति) भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां धरित्रीं दुदुहुः॥

पुंसवनी ॥ पुरा किल राजा पृथुः क्षुत्क्षामदेहानां प्रजानां हिताय गोरूपां पृथिवीं तानि तानि रत्नानि समदूदुहत्। तत्र च तेषु वर्गेषु यथोचितं महान्तो गोद्घारः श्रेष्ठाः वत्साश्च परिकल्पिता आसन्। तदनुसारेण सर्वे पर्वताः सुमेरुपर्वतं दोग्धारं कृत्वा हिमालयं च वत्सं परिकल्प्य पृथुराजस्याज्ञया पृथिवीं मरकतपद्मरागमौक्तिकप्रभृतीन् मणीन् मृतसञ्जीविनीप्रभृतीः ओषधीश्च दोहयामासुरिति भावः।

सर्वशैलाः=सकलपर्वताः; यं हिमालयम्; वत्सं परिकल्प्य=वत्सत्वेन कल्पयित्वा; दोहदक्षे=दोहननिपुणे; मेरौ=सुमेरौ; दोग्धरि=दोहके; स्थिते=वर्तमाने (सति); भास्वन्ति=कान्तिमन्ति; रत्नानि=मरकतपद्मरादादिमणीन् स्वजातिश्रेष्ठवस्तूनि च; महौषधीश्च=सञ्जीविन्यादीश्च; पृथूपदिष्टाम्=वैन्योपदिष्टाम्; धरित्रीम्=पृथिवीम्; दुदुहुः=दुग्धवन्तः।

सर्वे च ते शैलाः सर्वशैलाः। दोहे दक्षः दोहदक्षः। पृथुना उपदिष्टा पृथूपदिष्टा।

Monday, March 20, 2006

विवाहदिनम् इदम्

विवाहदिनम् इदम् भवतु हर्षदम् ।
मङ्गलं तथा वां च क्षेमदम् ॥

प्रतिदिनं नवं प्रेम वर्धताम् ।
शतगुणं कुलं सदा हि मोदताम् ॥

लोकसेवया देवपूजनम् ।
गृहस्थजीवनं भवतु मोक्षदम् ॥

- स्वामी तेजोमयानन्दः

May this wedding day bring to both of you
happiness, auspiciousness and well-being.

Day by day, may you discover new love for each other
May it grow a hundred-fold and may your family ever rejoice.

Through service to people, as worship of God,
May your household life lead you to liberation.

क्षणं प्रतिक्षणम्

क्षणं प्रतिक्षणं यन्नवं नवम् ।
तच्च सुन्दरं सच्च सच्छिवम् ॥

वर्षनूतनं ते शुभं मुदम् ।
उत्तरोत्तरं भवतु सिद्धिदम् ॥

- स्वामी तेजोमयानन्दः

May this New Year bring you
greater and greater goodness,
happiness and success.

जन्मदिनम् इदम्

जन्मदिनम् इदम् अयि प्रिय-सखे ।
शन्तनोतु ते सर्वदा मुदम् ॥

प्रार्थयामहे भव शतायुषी ।
ईश्वरः सदा त्वां च रक्षतु ॥

पुण्य-कर्मणा कीर्तिमर्जय ।
जीवनं तव भवतु सार्थकम् ॥

- स्वामी तेजोमयानन्दः

O Dear friend, may this birthday bring you
auspiciousness and joy to you forever.

Indeed we all pray for your long life;
may the Lord always protect you.

By noble deeds may you attain fame
and may your life be fulfilled.

Monday, February 20, 2006

नलोपाख्यानम्

नलोपाखानं महाभारत-कथा। बहुत्र, संस्कृतछात्राणां पठनाभ्यासाय, इयं कथा युक्ता। ग्रन्थालयं गत्वा, पुस्तकानि दृष्टानि। प्रतिश्लोकं पठित्वा, भावार्थः अत्र लिखितः। प्रधानतया रामचन्द्र-ऐयर् महोदयस्य पुस्तक-पाठानुसारं लिखितम्। तिप्पण्यः ततः, तारिणी-झा-महोदयस्य पुस्तकात् च स्वीकृता।

श्लोकाः ३.५०.१, ३.५०.२, ३.५०.३, ३.५०.४, ३.५०.५, ३.५०.६, ३.५०.७, ३.५०.८, ३.५०.९, ३.५०.१०, ३.५०.११, ३.५०.१२, ३.५०.१३, ३.५०.१४, ३.५०.१५, ३.५०.१६, ३.५०.१७, ३.५०.१८, ३.५०.१९, ३.५०.२०, ३.५०.२१, ३.५०.२२, ३.५०.२३, ३.५०.२४, ३.५०.२५, ३.५०.२६, ३.५०.२७, ३.५०.२८, ३.५०.२९, ३.५०.३०, ३.५०.३१

३.५१.१, ३.५१.२, ३.५१.३, ३.५१.४, ३.५१.५, ३.५१.६, ३.५१.७, ३.५१.८, ३.५१.९, ३.५१.१०, ३.५१.११, ३.५१.१२, ३.५१.१३, ३.५१.१४, ३.५१.१५, ३.५१.१६, ३.५१.१७, ३.५१.१८, ३.५१.१९, ३.५१.२०, ३.५१.२१, ३.५१.२२, ३.५१.२३, ३.५१.२४, ३.५१.२५, ३.५१.२६, ३.५१.२७, ३.५१.२८, ३.५१.२९

नलोपाख्यानम् ३.५०.१

बृहदश्व उवाच--

आसीद्राजा नलो नाम वीरसेनसुतो बली।
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः॥३.५०.१॥

अन्वयः॥ बली इष्टैः गुणैः उपपन्नः रूपवान् अश्वकोविदः वीरसेनसुतः नलः नाम राजा आसीत्॥

तिप्पणी॥ वीरसेनस्य सुतः वीरसेनसुतः। रूपम् अस्य अस्ति इति रूपवान्। अश्वेषु कोविदः अश्वकोविदः। बलम् अस्ति अस्य इति बली।

वीरसेनस्य सुतः नलः। सः नलः महाराजः। कीदृशः? बलवान्, अश्वपण्डितः, सुरूपः च। सर्वैः अभीष्टैः सद्गुणैः युक्तः इति भावः।

नलोपाख्यानम् ३.५०.२

अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा ।
उपर्युपरि सर्वेषामादित्य इव तेजसा ॥३.५०.२॥

अन्वयः॥ (सः) मनुजेन्द्राणां मूर्ध्नि अतिष्ठत् यथा देवपतिः, तेजसा आदित्यः इव सर्वेषां उपर्युपरि (च आसीत्)॥

तिप्पणी॥ मनोः जाता मनुजाः, मनुजानां इन्द्रः मनुजेन्द्रः। देवानां पतिः देवपतिः इन्द्रः।

सः गुणवान् नलः पुनः कथम्? सर्वेषां मनुजेन्द्रानां राज्ञां श्रेष्ठतमः। सः एव प्रथमः अग्रे मस्तके स्थितवान्। यथा सूर्यः श्रेष्ठतमः तेजस्वी, तथा नलः अपि सर्वेषां उपरि आसीत्।

नलोपाख्यानम् ३.५०.३

ब्राह्मण्यो वेदविच्छूरो निषधेषु महीपतिः ।
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ॥३.५०.३॥

अन्वयः॥ निषधेषु महीपतिः ब्राह्मण्यः वेदवित् शूरः अक्षप्रियः सत्यवादी महान् अक्षैहिणीपतिः (च आसीत्)॥

तिप्पणी॥ ब्राह्मणानां वशंवदः इति ब्राह्मण्यः। ब्रह्मणे हितः इति ब्रह्मण्यः। वेदान् वेत्ति इति वेदवित्। अक्षाः प्रियाः यस्य सः अक्षप्रियः। अक्षौहिण्याः पतिः अक्षौहिणीपतिः।

सः नलः पुनः कथम्? सः निषधराज्यस्य राजा। सः अक्षौहिण्याख्यविशालवाहिन्याः स्वामी, धर्मपालकः च--ब्रह्मणे हितः, वेदज्ञः, वीरः। सदा तस्य सत्यध्वजः। तथापि नलस्यापि राज्ञां दोषः, यथा सः द्यूतप्रमी।

नलोपाख्यानम् ३.५०.४

ईप्सितो वरनारीणां उदारः संयतेन्द्रियः ।
रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥३.५०.४॥

अन्वयः॥ (सः) वरनारीणां ईप्सितः, उदारः, संयतेन्द्रियः धन्विनां श्रेष्ठः, साक्षात् मनुः इव स्वयं रक्षिता (आसीत्)॥

तिप्पणी॥ वराश्च ताः नार्यः च, वरनार्यः। आप्तुं इष्टः ईप्सितः। संयतानि इन्द्रियाणि येन सः संयतेन्द्रियः। प्रशस्तं धनुः येषां ते धन्विनः।

अपि च, सः नलः उत्तमाङ्गनानां प्रियः। सः उदारः, स्वेन्द्रियानां निग्राहकः च। रक्षणे अपि सः धन्विनां प्रथमः। एवं, सः साक्षात् मनुः इव आरक्षकः।